"होय्सळवंशः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०८:
[[चित्रम्: Somnathpur.jpg|thumb|सोमनाथपुरे होय्सळशिल्पम्]]
===शिल्पकलावैभवम्===
होय्सळराजानां साम्राज्यविस्तरणस्य अपेक्षया कलानां शिल्पकलासंवर्धनम् एव प्रधानम् । अस्मिन् विषये आधुनिकसंशोधः बहुमुख्यः भवति । दक्षिणतः पाण्डैः उत्तरतः सेवुणैः च आक्रमणस्य भयम् अस्ति चेदपि होय्सळानां देवालयनिर्माणकार्यं न स्थगितम् । पश्चिमस्य [[चालुक्यवंशः|चालुक्यानां]] शिल्पकलाशैल्याः शाखा इव प्रवर्धिता होय्सळशैली । होय्सळानां मन्दिरशिल्पकलासु सूक्ष्मक्षदनस्य प्रामुख्यम् अस्ति । मन्दिरस्य गोपुरस्य विमाने औन्नत्यस्य स्थौल्यंस्य चापेक्षया कलासूक्ष्मस्य विषये एव आदरः प्रदत्तः । मृदुशिलाः देवालयनिर्माणे उपयोजयन्ति स्म । [[बेलूरु]]चेन्नकेशवदेवालयः, (क्रि.शा. १११७) [[हळेबीडु]]होय्सळेश्वरदेवालयः (क्रि.श. ११२१) [[सोमनाथपुरम्|सोमनाथपुरस्य]] चेन्नकेश्वदेवालयः (क्रि.श. १२७९) अरसीकेरे (क्रि.श. १२२०) अमृतपुरम् ( क्रि.श. ११९६) यळेशपुरस्य एळ्ळेश्वरदेवालयः (क्रि.श. १२३८) बेळवाडी (क्रि.स. १२००) जुग्गेहळ्ळि (क्रि.सा. १२४६) [[शिवमोग्गामण्डलम्|शिवमोग्गामण्डलस्य]] सागरोपमण्डलस्य नाडकलसि (क्रि.श. १२१८) मन्दिराणि होय्सळानां शिल्पकलायाः उत्कृष्टोदाहरणानि । [[हासनमण्डलम्|हासनमण्डलस्य]] दोड्डगद्दवळ्ळि महालक्ष्मीदेवालयः महालक्ष्मीदेवालयः, कोरवङ्गलस्य बूचेश्वरदेवालयः, हारनहळ्ळि लक्ष्मीनरसिंहदेवालयः, मोसळे चेन्नकेशवनागेश्वरदेवालयः, इत्यदिषु मन्दिराणां बहिः भारतीयपुर्णाणानां कथाः प्रदक्षिणक्रमेण चित्रिताः ।
[[ಬೇಲೂರು|ಬೇಲೂರಿನ]] ಚೆನ್ನಕೇಶವ ದೇವಸ್ಥಾನ (೧೧೧೭), [[ಹಳೇಬೀಡು|ಹಳೇಬೀಡಿನ]] ಹೊಯ್ಸಳೇಶ್ವರ ದೇವಸ್ಥಾನ (೧೧೨೧), [[ಸೋಮನಾಥಪುರ|ಸೋಮನಾಥಪುರದ]] ಚೆನ್ನಕೇಶವ ದೇವಸ್ಥಾನ (೧೨೭೯), [[ಅರಸೀಕೆರೆ]] (೧೨೨೦), [[ಅಮೃತಪುರ]] (೧೧೯೬), [[ಯಳೇಶಪುರ|ಯಳೇಶಪುರದ]] ಎಳ್ಳೇಶ್ವರ್ ದೇವಾಲಯವು (೧೨೩೮ರ ಜನವರಿ ೨೭), [[ಬೆಳವಾಡಿ]] (೧೨೦೦) ಮತ್ತು [[ನುಗ್ಗೇಹಳ್ಳಿ]] (೧೨೪೬) [[ಶಿವಮೊಗ್ಗ ]]ಜಿಲ್ಲೆಯ [[ಸಾಗರ]] ತಾಲೂಕಿನ [[ನಾಡಕಲಸಿ]] (೧೨೧೮) ದೇವಸ್ಥಾನಗಳು ಹೊಯ್ಸಳ ಶಿಲ್ಪಕಲೆಯ ಪ್ರಮುಖ ಉದಾಹರಣೆಗಳು. ಇವೇ ಅಲ್ಲದೆ ಹಾಸನ ಜಿಲ್ಲೆಯ [[ದೊಡ್ಡಗದ್ದವಳ್ಳಿ|ದೊಡ್ಡಗದ್ದವಳ್ಳಿಯ]] ಮಹಾಲಕ್ಶ್ಮಿಯ ದೇವಾಲಯ, ಕೋರವಂಗಲದ ಬೂಚೇಶ್ವರ, ಹಾರನಹಳ್ಳಿಯ ಲಕ್ಷ್ಮೀನರಸಿಂಹ,ಮೊಸಳೆಯ ಚೆನ್ನಕೇಶವ-ನಾಗೇಶ್ವರ ಜೋಡಿ ದೇವಾಲಯ ಮತ್ತು ಮಂಡ್ಯ ಜಿಲ್ಲೆಯ ಹೊಸಹೊಳಲಿನಲ್ಲಿರುವ ದೇವಾಲಯ ಹೊಯ್ಸಳರ ಕಾಲದ ಕಲಾಕೌಶಲಕ್ಕೆ ನಿದರ್ಶನವಾಗಿವೆ.ಅನೇಕ ದೇವಾಲಯಗಳ ಹೊರಗಿನ ಗೋಡೆಗಳಲ್ಲಿ [[ಹಿಂದೂ ಪುರಾಣ|ಹಿಂದೂ ಪುರಾಣಗಳ]] ಕಥನಗಳನ್ನು ನಿರೂಪಿಸಲಾಗಿದೆ. ಪ್ರದಕ್ಷಣೆಯ ದಿಕ್ಕಿನಲ್ಲಿ ಈ ಕಥನಗಳ ನಿರೂಪಣೆ ಸಾಗುತ್ತದೆ.
 
===भाषाप्रवर्धनम्===
"https://sa.wikipedia.org/wiki/होय्सळवंशः" इत्यस्माद् प्रतिप्राप्तम्