"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding en:Thiruvananthapuram; removing: sa:तिरुवनन्तपुरम्; अंगराग परिवर्तन
No edit summary
पङ्क्तिः ७५:
}}
[[चित्रम्:Raja ravivarma painting 50 historic meeting.jpg|thumb|right|राजारविवर्मणा १८८० तमे वर्षे चित्रितं तिरुवनन्तपुरम्]]
 
तिरुवनन्तपुरम्
 
विस्तृतिः -२,१९२ च कि.मी
साक्षरता -८५.७ %
जनसान्द्रता -१३४१ / च.कि.मी
तालूकाः-४- तिरुवनन्तपुरम्, नेट्मङ्डाट्, नेय्याट्टिन्करा, चिरयिनकीष
कोर्परेशन्-तिरुवनन्तपुरम्
नगरपालिकाः नेट्याट्टिनकरा, नेट्टमङ्डाट, आट्टिङ्डल्, वर्कला
ब्लोकपञ्चायताः –पारश्शाला, वट्टियूरकाव, कषळ्ळूट्टम्, नेमम्-पेरुंकटविला, अतियन्नूरु, वेतलनाट बामनपुरम्, किलिमानूर
विद्यालयाः -९५६
मुख्याकृषिः –दारुकन्दः
प्रधानाः नद्यः निय्यार, करमना, वामनपुरम्
कासागः –इट्वा, नटयरा, कग्निंकुलम्, वेली, अञ्चुतीङ्ड।
उन्नतश्रृङ्गः-अगस्त्यमला-६१३२ पादमितं दैर्ध्यम्
 
विनोदसञ्चारकेन्द्राणि
 
कोवलम्-तिरुवनन्तपुरतः १८ कि.मी दूरे विद्यमानं समुद्रतीरसुखबासकेन्द्रम् । समुद्रयुखास्थिताः महाशिलाः तरणाय अचिता अननाधता, आतपसेवायै उचितं सिकतामयं विशालं तीरम् इत्येतानि आकर्षकाणि ।
नेटयार डाम्-नगरात्, २९ कि.मी, उत्तरपूर्वादिशि । लधुवन्यभृगर्सरक्षणकेन्द्रम् । निटिनिकरमध्यसंस्थः तडाणः आकर्षकः ।
वर्कला –श्रीनारायणगुरुदेवस्य समाधिस्थानम् ।
तिरुवनन्तपुरं नगरम्- श्रीपद्मनाभस्वामिमन्दिरम् सुवर्णनिर्मिता अन्तशाचिनो विष्णोः मूर्तिरेव प्रतिष्ठा । भारते संपत्समृद्धौ प्रथमस्थानं वर्तते अस्य मन्दिरस्य् ।
 
प्राणिसङ्गहालयः म्यूसियम्
शंखमुखं समुद्रतीरम्
राजशविवर्यवर्यस्य चिग्राणां संस्थाणकेन्द्रम् तिचित्रा आर्ट ग्यालरी स्थानानि ।
केरलभरणसिराकेन्द्रं –नियमसभामन्दिरम्
केरलभरणसिराकेन्द्रं –नियमसभामन्दिरम्
रोकट् विक्षेपणकेन्द्रम-तुम्पायाम् तुम्पा इळवट्टोरियल् रोकट भोञ्चिङ स्टेशन् १९६९ आणस्त १५ राष्ट्राय अर्पितम् ।
केरलस्र्वकलाशालायाः (विश्वविद्यालयस्य) आटलनम् कार्यवट्टं नाम ग्रामं ।
विषिञ्चम् –आय राज्ञाम् आस्थानम् । अद्य इदं मस्यबन्धनकेन्द्रम् भारतस्य प्रथमा समुद्रदतलाय –विद्युन्निर्माणपद्धतिः अत्रैव ।
दूरदर्शनसंप्रेषण्निलयः -१९८२ नवम्बरमासे आरब्धः
श्रीचित्रामेडिकल् सेन्टर्- राज्यस्य सर्वोत्तमम् आधुनिकाचिकित्साकेन्द्रम्
विमानपलनम् –वलियतुरायाम् ।
 
'''तिरुवनन्तपुरम्''' [[केरळम्|केरळ]]राज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति ।
अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति । केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण '''नित्यहरितनगरम्''' इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।
"https://sa.wikipedia.org/wiki/तिरुवनन्तपुरम्" इत्यस्माद् प्रतिप्राप्तम्