"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
|District = Thiruvananthapuram (Trivandrum)
|Region = South [[Travancore]] (Thekkan Thiruvithamkoor)
|nickname = • Evergreen City of India •<ref>{{cite web|url=http://www.asianetindia.com/news/thiruvananthapuramthe-evergreen-city-india_53837.html |title=Thiruvananthapuram-The Evergreen city of India |publisher=asianetindia.com |date=2009-06-22 |accessdate=2011-06-06}}</ref>
|skyline = Thiruvananthapuram Montage 003.jpg
|skyline_caption = From top clockwise: [[Napier Museum]], [[Padmanabhaswamy Temple]], [[University of Kerala]], [[Government Medical College, Thiruvananthapuram|Government Medical College]], [[Kerala Institute of Medical Sciences]], [[Technopark, Trivandrum|Bhavani building in Technopark]] and [[The Oriental Research Institute & Manuscripts Library]]
पङ्क्तिः ७८:
तिरुवनन्तपुरम्
 
*विस्तृतिः -२,१९२ च कि.मी
*साक्षरता -८५.७ %
*जनसान्द्रता -१३४१ / च.कि.मी
*तालूकाः-४- तिरुवनन्तपुरम्, नेट्मङ्डाट्, नेय्याट्टिन्करा, चिरयिनकीष
*कोर्परेशन्-तिरुवनन्तपुरम्
*नगरपालिकाः नेट्याट्टिनकरा, नेट्टमङ्डाट, आट्टिङ्डल्, वर्कला
*ब्लोकपञ्चायताः –पारश्शाला, वट्टियूरकाव, कषळ्ळूट्टम्, नेमम्-पेरुंकटविला, अतियन्नूरु, वेतलनाट बामनपुरम्, किलिमानूर
*विद्यालयाः -९५६
*मुख्याकृषिः –दारुकन्दः
*प्रधानाः नद्यः निय्यार, करमना, वामनपुरम्
*कासाराः –इट्वा, नटयरा, कग्निंकुलम्, वेली, अञ्चुतीङ्ड।
*उन्नतश्रृङ्गः-अगस्त्यमला-६१३२ पादमितं दैर्ध्यम्
 
==विनोदसञ्चारकेन्द्राणि==
 
===कोवलम्===
कोवलम्-तिरुवनन्तपुरतः १८ कि.मी दूरे विद्यमानं समुद्रतीरसुखबासकेन्द्रम् । समुद्रयुखास्थिताः महाशिलाः तरणाय अचिता अननाधता, आतपसेवायै उचितं सिकतामयं विशालं तीरम् इत्येतानि आकर्षकाणि ।
नेटयार डाम्-नगरात्, २९ कि.मी, उत्तरपूर्वादिशि । लधुवन्यभृगर्सरक्षणकेन्द्रम् । निटिनिकरमध्यसंस्थः तडाणः आकर्षकः ।
===वर्कला===
वर्कला –श्रीनारायणगुरुदेवस्य समाधिस्थानम् ।
श्रीनारायणगुरुदेवस्य समाधिस्थानम् ।
तिरुवनन्तपुरं नगरम्- श्रीपद्मनाभस्वामिमन्दिरम् सुवर्णनिर्मिता अन्तशाचिनो विष्णोः मूर्तिरेव प्रतिष्ठा । भारते संपत्समृद्धौ प्रथमस्थानं वर्तते अस्य मन्दिरस्य् ।
===तिरुवनन्तपुरं नगरम्===
तिरुवनन्तपुरं नगरम्- श्रीपद्मनाभस्वामिमन्दिरम् सुवर्णनिर्मिता अन्तशाचिनो विष्णोः मूर्तिरेव प्रतिष्ठा । भारते संपत्समृद्धौ प्रथमस्थानं वर्तते अस्य मन्दिरस्य् ।
 
===प्राणिसङ्गहालयः म्यूसियम्===
===शङ्खमुखं समुद्रतीरम्===
===राजरविवर्मवर्यस्य चित्राणां संस्थानकेन्द्रं चित्रा आर्ट ग्यालरी स्थानानि ।===
===केरलभरणसिराकेन्द्रं –नियमसभामन्दिरम्===
===केरलभरणसिराकेन्द्रं –नियमसभामन्दिरम्===
===रोकट् विक्षेपणकेन्द्रम्===
रोकट् विक्षेपणकेन्द्रम-तुम्पायाम् तुम्पा इळवट्टोरियल् रोकट भोञ्चिङ स्टेशन् १९६९ आणस्त १५ राष्ट्राय अर्पितम् ।
केरलस्र्वकलाशालायाः (विश्वविद्यालयस्य) आटलनम् कार्यवट्टं नाम ग्रामं ।
विषिञ्चम् –आय राज्ञाम् आस्थानम् । अद्य इदं मस्यबन्धनकेन्द्रम् भारतस्य प्रथमा समुद्रदतलाय –विद्युन्निर्माणपद्धतिः अत्रैव ।
दूरदर्शनसंप्रेषण्निलयः -१९८२ नवम्बरमासे आरब्धः
श्र्रीचित्रामेडिकल्===श्रीचित्रामेडिकल् सेन्टर्- ===
राज्यस्य सर्वोत्तमम् आधुनिकाचिकित्साकेन्द्रम्
===विमानपत्तनम्===
विमानपलनम् –वलियतुरायाम् ।
वलियतुरायाम् ।
 
'''तिरुवनन्तपुरम्''' [[केरळम्|केरळ]]राज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति ।
"https://sa.wikipedia.org/wiki/तिरुवनन्तपुरम्" इत्यस्माद् प्रतिप्राप्तम्