"गुरुवायुपुरम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
गुरुवायूर् –
[[File:Guruvayur Sree Krishna Temple (1).jpg|thumb|300px|right| गुरुवायूरुकृष्णमन्दिरम्]]
केरलराज्ये स्थितम् पुण्यक्षेत्रं गुरुवायूर् अवश्यं दर्शनीयम् , चित्रकलावैभवपूर्णं च क्षेत्रमस्ति । अत्र श्रीकृष्णं गुरुवायुरप्प इति कथयन्ति । श्रीकृष्णमूर्तिं देवशिल्पी [[विश्वकर्मा]] निर्मितवान् इति विश्वासः ।
देवालये उन्नतं गोपुरम् आकर्षकमस्ति । भित्तिषु पौराणिककथाचित्राणि सुन्दराणि सन्ति । अत्र मार्गशिरमासे एकादश्यां गीताजयन्तीमहोत्सवः वैभवेण प्रचलति । तथैव कृष्णाष्टमी पर्व विशिष्टम् अस्ति । शङ्खचक्रगदाधारी श्रीकृष्णः अत्र विशिष्टमूर्तिरुपेणास्ति । भारतदेशे सर्वतः, विदेशतः च जनाः अत्र आगच्छन्ति ।
[[File:Guruvayur, Amaraprabhu statue and Guruvayur Kesavan Statue - അമരപ്രഭുവിന്റെയും ഗുരുവായൂര്‍ കേശവന്റെയും പ്രതിമകള്‍.jpg|thumb|300px|left|अमरप्रभोः केशवगजस्य प्रतिमे]]
 
[[वर्गः:केरळराज्यस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/गुरुवायुपुरम्" इत्यस्माद् प्रतिप्राप्तम्