"तिरुवळ्ळुवरदिनम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding simple:Thiruvalluvar
(लघु) The file Image:Thiruvalluvane.jpg has been removed, as it has been deleted by commons:User:Fastily: ''Per commons:Commons:Deletion requests/File:Thiruvalluvar.jpg''. ''Translate me!''
पङ्क्तिः १:
[[तिरुवळ्ळुवर्|तिरुवळ्ळुवरमहोदयः]] क्रिस्त शके प्रथम शतके आसीत् । एषः मधुरै नगरे जन्म लब्धवान् । अस्य पिता ब्राह्मणः माता च हरिजनकन्या आसीत् । तिरुवळ्ळुवर् तन्तुवायः आसीत् । तिरुवळ्ळुवरमहोदयस्य पत्नी वासुकिः पतिव्रता । ग्रामान्ते कुटीरे दम्पती वसतःस्म । कुरुळ इति गीतानि एषः रचितवान् । तमिळुनाडु राज्ये तिरुवळ्ळुवर जन्मदिनं विशेष रुपेण आचरन्ति ।
 
 
[[File:Thiruvalluvane.jpg|150px|thumb|left| तिरुवळ्ळुवरमहोदयः]]
[[File:Tiruvalluvar Statue Kanyakumari.jpg|150 px|thumb|right| कन्याकुमारी नगर्यां विद्यमाना तिरुवळ्ळुवरस्य प्रतिमा]]
तिरु इत्यस्य श्री इत्यर्थः अस्ति । श्री तिरुवळ्ळुवर् महोदयः तेलुगु भाषायां वेमनः, कन्नड भाषायां सर्वज्ञः इव स्वीयानि काव्यानि रचितवान् । सार्धैकपादपरिमितं छन्दः कुरुळवेण्वा इति प्रसिध्दम् अस्ति । यथा श्रीहरिः वामनावतारे कुब्जः सन् त्रिविक्रमरुपं दार्शितवान् तथैव एतानि पद्यानि विशालार्थस्य बोधकानि सन्ति । एतेषु कुरुळपद्येषु मानवीयभावनायाः, अनुभवस्य च महिमा ज्ञातुं साध्यमस्ति शक्यः ।
"https://sa.wikipedia.org/wiki/तिरुवळ्ळुवरदिनम्" इत्यस्माद् प्रतिप्राप्तम्