"प्रणब मुखर्जि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox Officeholder
|honorific-prefix = <small>[[Excellency|His Excellency]]माननीयः</small><br>
|name = प्रणब् मुखर्जि<br><small>प्रणब् मुखर्जि</small>
|image = Pranab Mukherjee.jpg
पङ्क्तिः ६:
|primeminister = [[मनमोहनसिङ्ग्]]
|vicepresident = [[मोहमद् हमीद् अन्सारि]]
|term_start =२०१२तमवर्षस्य जुलैमासस्य २५तमदिनम् ।
|term_start = २५ जुलै २०१२
|term_ends =
|predecessor = [[प्रतिभा पाटिल|प्रतिभा पाटिल]]
पङ्क्तिः १८:
|successor2 =
|birth_date = {{birth date and age|1935|12|11}}
|birth_place = [[मिरिटि]], [[ब्रिटिष् भारतम्]] <small>(अधुना [[भारतम्]])</small>
|death_date =
|death_place =
पङ्क्तिः २७:
|religion = [[हिन्दुधर्मः]]
}}
प्रणबकुमार् मुखर्जि (/prŋb kjuːmɑr mʉkhərɡiː/; जननम् - १९३५ डिसेम्बर् ११) भारतस्य राष्ट्रपतिरूपेण चितः अस्ति । तेन ७२ प्रतिशतं मतानि प्राप्तानि तन्नाम ५.१८ लक्षपरिमितानि मतानि । मुखर्जिः भारतीय राष्ट्रियकाङ्ग्रेस्पक्षस्य ज्येष्ठः नेता आसीत् । राष्ट्रपतिनिर्वाचने भागग्रहणाय तेन २०१२ तमस्य वर्षस्य जुलै २२ तमे दिनाङ्के सः स्वस्य स्थानाय त्यागपत्रम् अयच्छत् । सः जुलैमासस्य २५ तमे दिनाङ्के राष्ट्रपतिपदम्राष्ट्रपतिपदं अलङ्करिष्यतिसमलङ्करोत्
 
==कुटुम्बः उद्योगश्च==
मुखर्जिः ब्रिटिश्भारतस्य वङ्गराज्ये मिरटिप्रदेशे जन्म प्राप्तवान् । तस्य पिता कामद किङ्कर मुखर्जि भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य सदस्यः आसीत् । भारतीयस्वातन्त्र्यसङ्ग्रामे गृहीतभागेन तेन दशाधिकवर्षाणि यावत् ब्रिटिशकारागृहे जीवनं यापितम् । प्रणबस्य माता राजलक्ष्मी मुखर्जि । तस्य अग्रजा अन्नपूर्णा मुखर्जि ।
"https://sa.wikipedia.org/wiki/प्रणब_मुखर्जि" इत्यस्माद् प्रतिप्राप्तम्