"रामः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १५:
 
== वनवासगमनम् ==
रामस्य विवाहानन्तरं [[दशरथः]] श्रीरामाय यौवराज्याभिषेकं कर्तुम् उद्युक्तः । परं तत्समये [[मन्थरा]]याःमन्थरायाः दुष्प्रेरणया [[कैकेयी]] पुरा दशरथेन दत्तस्य वरस्य दुरुपयोगमकरोत् । श्रीरामस्य वनगमनाय [[भरतः|भरत]]स्यभरतस्य राज्याभिषेकाय च आग्रहं कृतवती । रामः सन्तोषेण वनं गन्तुम् उद्युक्तः । [[दशरथः]] तस्य प्रतिरोधमकरोत् । परं श्रीरामः पित्रा दत्तस्य वचनस्य भङगः न स्यादिति हेतोः चतुर्दशवर्षाणां वनवासार्थं वनं गतवान् । [[सीता]] [[लक्ष्मणः|लक्ष्मण]]श्चलक्ष्मणश्च तम् अनुसृतवन्तौ । जगति एतादृशमुदाहरणं नैव दृश्यते यत् भ्राता भ्रातुः कृते वनं गतः। एषा वार्ता भरतेन गृहं प्रत्यागते सति श्रुता, तदा सः रामं प्रत्यानेतुमुद्यतः बभूव। भरतेन बहू आग्रहः रामाय कृतः, परं वचनपरिपालकः आज्ञाधारकश्च श्रीरामः भरतस्य वचनं न स्वीकरोति। तदा भरतः रामस्य पादुकां गृहीत्वा एव प्रत्यागच्छति। रामः परिवारजनानां प्रत्यागमनकारणात् ततः दूरं गतः।
 
== एकपत्नीव्रतम् ==
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्