"रामः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १८:
 
== सीताहरणम् ==
{{वनवाससमये शूर्पणखायाः सह अपमानकारणात् रावणेन सीतायाः अपहरणं कृतः। रावणः दैत्यराजः लंकायाः
अधिपतिरासीत्। रामायणानुसारं यदा सीता स्वाश्रमे मृगशिशुं पश्यति तदा सा मृगस्योपरि मुग्धा जाता ,
तदा मृगस्य वाणीं श्रुत्वा सीता उद्विग्ना जाता। सः मायावी मृगः रावणस्य मातुलः आसीत्।
पङ्क्तिः २६:
सा लक्ष्मणं रामस्य रक्षणाय गन्तुं कथयति। लक्ष्मणः सीतां अवबोधयति परं सीता न किंचित् शृणोति।
अन्ततः लक्ष्मणः राममानेतुं गच्छति। गमनसमये सः एकां रेखाम् आकारयति,ततः अग्रे आगन्तुं सीतां वारयति।
ततः रावणः भिक्षुरूपेण तत्रागत्य सीतां रेखामुल्लङ्घयितुं कथयति। सा तथैवाचरति। येन रावणः सीतमपहरति।}}
 
== विशिष्टाः गुणाः ==
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्