"रामः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २८:
ततः रावणः भिक्षुरूपेण तत्रागत्य सीतां रेखामुल्लङ्घयितुं कथयति। सा तथैवाचरति। येन रावणः सीतमपहरति।}}
 
== हनुमानसुग्रीवयोः मेलनम्==
== विशिष्टाः गुणाः ==
रामः स्वभ्राता लक्ष्मणेन सह सीता शोधाय इतस्ततः परिभ्रमन् आसीत्, तदा मार्गे जटायोः रावणेन सह युद्धः तथैव मरणं,
रामः विशिष्टैः गुणैः परिपूरितः आसीत् । तैः गुणैः रामः अतीव आदर्शपूर्णः विद्यते । मातृभक्तिः,पितृभक्तिः,भ्रातृप्रेम,मित्रप्रेम,शरणागतवात्सल्यम् इत्यादयः गुणाः तस्य अतीव आदर्शपूर्णाः गुणाः ।
ततः अग्रे किष्किन्धागमनानन्तरं तत्र हनुमतः परिचयः सुग्रीवेण सह मैत्री जाता। सुग्रीवस्य भ्रात्रा बालिना सह युद्धं कृत्वा बालेः मृत्युः सुग्रीवस्य राज्यं प्रत्यर्पितः। हनुमान् रामस्य अन्योन्यः भक्तः संजातः। यः स्वकीयं जीवनं रामाय प्रत्यर्पितवान्।
 
== [[रावणः|रावण]]वधः ==
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्