"रामः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १८:
 
== सीताहरणम् ==
वनवाससमये शूर्पणखायाः सह अपमानकारणात् रावणेन सीतायाः अपहरणं कृतः। रावणः दैत्यराजः लंकायाः अधिपतिरासीत्। रामायणानुसारं यदा सीता स्वाश्रमे मृगशिशुं पश्यति तदा सा मृगस्योपरि मुग्धा जाता ,तदा मृगस्य वाणीं श्रुत्वा सीता उद्विग्ना जाता। सः मायावी मृगः रावणस्य मातुलः आसीत्।
तेनैव रावणस्य कथनानुसारं मृगरूपं धारितः। सा रामं तमानेतुं कथयति। रामःमृगमानेतुं गच्छति,लक्ष्मणं च सीतारक्षणे नियुज्य गच्छति। सीता लक्ष्मणः च यदा कुटीरे आस्ताम्। तदा मारीचः रामं बहुदूरं नीतवान्। समये प्राप्ते रामेण शरसंधानं कृतम्। मारीचः उच्चैः ‌- हे सीते ! हे लक्ष्मण ! उक्तवान्। तत्छ्रुत्वा सीता चिन्तिता जाता, सा लक्ष्मणं रामस्य रक्षणाय गन्तुं कथयति। लक्ष्मणः सीतां अवबोधयति परं सीता न किंचित् शृणोति। अन्ततः लक्ष्मणः राममानेतुं गच्छति। गमनसमये सः एकां रेखाम् आकारयति,ततः अग्रे आगन्तुं सीतां वारयति। ततः रावणः भिक्षुरूपेण तत्रागत्य सीतां रेखामुल्लङ्घयितुं कथयति। सा तथैवाचरति। येन रावणः सीतमपहरति।
अधिपतिरासीत्। रामायणानुसारं यदा सीता स्वाश्रमे मृगशिशुं पश्यति तदा सा मृगस्योपरि मुग्धा जाता ,
तदा मृगस्य वाणीं श्रुत्वा सीता उद्विग्ना जाता। सः मायावी मृगः रावणस्य मातुलः आसीत्।
तेनैव रावणस्य कथनानुसारं मृगरूपं धारितः। सा रामं तमानेतुं कथयति। रामःमृगमानेतुं गच्छति,
लक्ष्मणं च सीतारक्षणे नियुज्य गच्छति। सीता लक्ष्मणः च यदा कुटीरे आस्ताम्। तदा मारीचः रामं बहुदूरं नीतवान्।
समये प्राप्ते रामेण शरसंधानं कृतम्। मारीचः उच्चैः ‌- हे सीते ! हे लक्ष्मण ! उक्तवान्। तत्छ्रुत्वा सीता चिन्तिता जाता,
सा लक्ष्मणं रामस्य रक्षणाय गन्तुं कथयति। लक्ष्मणः सीतां अवबोधयति परं सीता न किंचित् शृणोति।
अन्ततः लक्ष्मणः राममानेतुं गच्छति। गमनसमये सः एकां रेखाम् आकारयति,ततः अग्रे आगन्तुं सीतां वारयति।
ततः रावणः भिक्षुरूपेण तत्रागत्य सीतां रेखामुल्लङ्घयितुं कथयति। सा तथैवाचरति। येन रावणः सीतमपहरति।}}
 
== हनुमानसुग्रीवयोः मेलनम्==
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्