"रामः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २६:
== [[रावणः|रावण]]वधः ==
[[सीता]]पहरणानन्तरं रामः वानरसैन्यस्य साहाय्येन [[सीता]]न्वेषणकार्यमारब्धवान् । [[हनूमान्|हनूमता]] [[श्रीलङ्का|श्रीलङ्कायां]] सीता दृष्टा । वानरसैन्यं सेतुबन्धनेन लङ्कां प्रविष्टम् । रावणसैन्येन सह वानरसैन्यस्य युद्धम् आरब्धम् । रामेण रावणस्य हननं कृतम् ।दुष्टात्मा रावणस्य विनाशः जातः। सीतायाः मुक्तिः [[अयोध्या|अयोध्यायां]] रामस्य राज्याभिषेकः अभवत् ।
================================================
 
'''संक्षिप्तं रामायणम्-'''
आदौ रामतपोवनादिगमनं,हत्वा मृगं कांचनम्,
वैदेहिहरणं जटायुमरणं,सुग्रीवसम्भाषणम्।
पङ्क्तिः ३५:
 
'''रामस्तुतिः-'''
रामो राजमणिः सदा विजयते,रामं रमेशं भजे,
रामेणाभिहता निशाचरचमूः, रामाय तस्मै नमः।
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्