"विकिपीडिया:निर्वाचितलेखः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
वेधशाला- ग्रहनक्षत्रादीनां गतेः स्थितेश्च अवगमनं यत्र गणनापध्दत्या यान्त्रिकविधिमाधारीकृत्य गृह्यते सा वेधशाला भवति ।आर्यभटस्य वेधशाला पाट्लिपुत्रे आसीत्।
 
सिध्दान्तशास्त्री गणितस्य ग्याता,
आविष्कृतो येन दशमलवश्च।
आर्यभटीयं ग्रन्थस्य कर्ता,
प्रदीप्यते स इव भास्करं दिक् ॥
 
गणितग्यः महान् योस्ति शून्यसंख्याप्रवर्तकः।
आर्यभटं तं वन्दे भूत्वा भावान्वितो सदा ॥
 
लेखकः
आचार्यः दयानन्दः शास्त्री (आर्य)
लातूर
"https://sa.wikipedia.org/wiki/विकिपीडिया:निर्वाचितलेखः" इत्यस्माद् प्रतिप्राप्तम्