"क्रैस्तमतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
<br>
<h3>विश्वासाः<h3>
<p>ईश्वरः एकः अस्ति। परन्तु तस्मिन् त्रयः व्यक्तयः सन्ति–ते पिता‚ पुत्रः पवित्रात्मा च। पिता किम् अस्ति तदेव पुत्रः पवित्रात्मा च। परन्तु ते व्यतिरिक्ताः सन्ति।अतःक्रैस्तवेभ्यः ईश्वऱः त्रियेकः अस्ति। ईश्वरः प्रपञ्चं असृजत्। मनुष्यः एव प्रपञ्चस्य केन्द्रः आसीत्। परन्तु मनुष्याः पापं कृतवन्तः। अतः पुत्रः(ईश्वरस्य द्वितीयः व्यक्तिः) मनुष्याणां पापपरिहारार्थं भूमिम् आगच्छत्। सः पुरुषसंसर्गं विना पवित्रात्मना [[मेरी]] नाम्ना कन्यकायाः जातः। सः येशुक्रिस्तुः इति ज्ञातम्। सः मनुष्याणां पापपरिहारार्थं क्रूशे यहूदैः हतः। परन्तु त्रयः दिवसाः पश्चात् तेन उत्थितम्। ४० दिवसाः पश्चात् सः स्वर्गं प्राविशत्। मनुष्यान् विधिं कर्तुम् सः पुनः आगमिष्यति। </p>
<p>येशुक्रिस्तुः तस्य रक्षां प्रदानं कर्तुं सः एकां सभां अस्थापयत्। इयं सभा पश्चात् क्याथोलिक् सभा इति ज्ञाता। इयं सभा एका, विशुद्धा, सार्वत्रिका श्ळैहिका च अस्ति। अस्याः सभायाः एकविश्वासः एकज्ञानस्नानम् एकाधिकारी च सन्ति। अतः सा एका अस्ति। अस्याः स्थापकः शुद्धः , अस्याः अनेके विशुद्धाः सन्ति;अतः सा विशुद्धा अस्ति। इयं सभा भूमौ व्यापिता अस्ति। अतः सा सार्वत्रिका अस्ति। इयं सभा श्ळीहैः (येशुक्रिस्तोः शिष्यैः) स्थापिता अस्ति। अतः सा श्ळैहिका अस्ति।</p>
[[वर्गः:क्रैस्तमतम्]]
 
"https://sa.wikipedia.org/wiki/क्रैस्तमतम्" इत्यस्माद् प्रतिप्राप्तम्