"क्रैस्तमतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
[[चित्रम्:Christian distribution.png|thumb|left]]
'''क्रिस्तीय''' (gr. - ''Xριστός'') विश्वस्य विस्तृतः धर्मः अस्ति । अस्य संस्थापकः प्रभु यीशु अस्ति | [[अमेरिका]]याम् यूरोपे च अयम् मतः प्रबलः अस्ति। क्रैस्तमतस्य १∙३ कोटिः अनुयायिनः सन्ति। क्रैस्तमते अनेके विभागाः सन्ति। परन्तु सर्वे एकस्मिन् प्रभौ परमेश्वरे येशुक्रिस्ते विश्वासं कुर्वन्ति । क्रैस्तमतस्य प्रधानग्रन्थः [[बैबल्]] अस्ति। अस्मिन् मते प्रधानविभागः क्याथोलिक् अस्ति। क्रैस्तमतस्य अनुयायिनः ‘क्रैस्तवाः’ इति कथ्यन्ते । क्रैस्त–उत्सवाः विविधाः भवन्ति‚[[क्रिस्मस्]]‚ ईस्टर्‚ इत्यादीनि । क्रैस्तमतः एकैश्वरविश्वासवत् मतम् अस्ति।
 
<br>
<h3>===विश्वासाः<h3>===
<p>ईश्वरः एकः अस्ति। परन्तु तस्मिन् त्रयः व्यक्तयः सन्ति–ते पिता‚ पुत्रः पवित्रात्मा च। पिता किम् अस्ति तदेव पुत्रः पवित्रात्मा च। परन्तु ते व्यतिरिक्ताः सन्ति।अतःक्रैस्तवेभ्यः ईश्वऱः त्रियेकः अस्ति। ईश्वरः प्रपञ्चं असृजत्। मनुष्यः एव प्रपञ्चस्य केन्द्रः आसीत्। परन्तु मनुष्याः पापं कृतवन्तः। अतः पुत्रः(ईश्वरस्य द्वितीयः व्यक्तिः) मनुष्याणां पापपरिहारार्थं भूमिम् आगच्छत्। सः पुरुषसंसर्गं विना पवित्रात्मना [[मेरी]] नाम्ना कन्यकायाः जातः। सः येशुक्रिस्तुः इति ज्ञातम्। सः मनुष्याणां पापपरिहारार्थं क्रूशे यहूदैः हतः। परन्तु त्रयः दिवसाः पश्चात् तेन उत्थितम्। ४० दिवसाः पश्चात् सः स्वर्गं प्राविशत्। मनुष्यान् विधिं कर्तुम् सः पुनः आगमिष्यति। </p>
<p>येशुक्रिस्तुः तस्य रक्षां प्रदानं कर्तुं सः एकां सभां अस्थापयत्। इयं सभा पश्चात् क्याथोलिक् सभा इति ज्ञाता। इयं सभा एका, विशुद्धा, सार्वत्रिका श्ळैहिका च अस्ति। अस्याः सभायाः एकविश्वासः एकज्ञानस्नानम् एकाधिकारी च सन्ति। अतः सा एका अस्ति। अस्याः स्थापकः शुद्धः , अस्याः अनेके विशुद्धाः सन्ति;अतः सा विशुद्धा अस्ति। इयं सभा भूमौ व्यापिता अस्ति। अतः सा सार्वत्रिका अस्ति। इयं सभा श्ळीहैः (येशुक्रिस्तोः शिष्यैः) स्थापिता अस्ति। अतः सा श्ळैहिका अस्ति।</p>
"https://sa.wikipedia.org/wiki/क्रैस्तमतम्" इत्यस्माद् प्रतिप्राप्तम्