"प्रणब मुखर्जि" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः ६५:
प्रणब्मुखर्जी यु.पि.ए.सर्वकारस्य पक्षतः बह्वीनाम् समस्यानाम् मध्ये जून् १५ ,२०१२ दिनाङ्के आवेदितवान्। निर्वाचनम् जूलै १९,२०१२ दिनङ्के इति निश्चितम् आसीत्। निर्वाचनस्य फलम् तु जूलै २२,२०१२ दिनाङ्के प्रकशितम् भवति इत्यासीत्। ८१ जना: आवेदनम् कृतवन्त: । निर्वाचनमन्डली पि.ए.सङ्माम् , मुखर्जीम् विहाय अन्यान् सर्वान् निष्कासितवती। मुखर्जी जून् २८ ,२०१२ दिनाङ्के तस्य निधिमन्त्रि पदवीम् परित्यक्तवान्।
राष्ट्रपति निर्वाचने ७,१३,७६३ मतानि प्राप्तवान्। तस्य विरुद्धपक्षस्य पि.ए.सङ्मा तु ३,१५,९८७ मतानि एव प्राप्तवान्। निर्वाचने विजयप्राप्त्यनन्तरम् औपचारिकतया यदा तस्य विजयः उस्द्घोषित: तदा स: तस्य वासस्थानस्य पुरत: सः भाषणम् कृतवान् यथा-
ये ममकृते प्रतीक्षमाणाः सन्ति तेभ्य: मम सन्तोषम् प्रकटयामि। एतावता ७ लक्षम् मतानि प्राप्तानि सन्ति । इतोपि एकप्रान्तस्य फलम् ज्ञातव्यम् अस्ति। माम् एतस्यै भारतस्य उन्नतपदव्यै ये चितवन्त: तेभ्य: मम हृदयपूर्ण धन्यवादा: । अहम् एतस्य देशस्य जनेभ्यः अधिकम् प्राप्तवान्। एतस्य देशस्य सम्रक्षणार्थम् , जनानाम् विश्वासता प्राप्त्य़र्थम् कार्यम् करोमि इति।
मुखर्जी जूलै २५,२०१२ दिनाङ्के भारतस्य प्रधान न्यादीशेन पदवीप्रमाणम् प्राप्तवान्।सः एव भारतस्य प्रथम बेङ्गालि राष्ट्रपतित्वम् प्राप्त: अस्ति। सत्यप्रमाणस्वीकारननतरम् “ आतङ्गवात: एव चतुर्थम् लोकयुद्धम् अस्ति इति तस्य भाषणे घोषितवान् अस्ति।
 
"https://sa.wikipedia.org/wiki/प्रणब_मुखर्जि" इत्यस्माद् प्रतिप्राप्तम्