"प्रणब मुखर्जि" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः ३५:
 
 
प्रणब्मुखर्जी भारतस्य त्रयोदशम:त्रयोदशः राष्ट्रपति:राष्ट्रपतिः अस्ति। स:सः षष्टिवर्षेभ्य: राजकीयक्षेत्रे कार्यम्कार्यं कुर्वन् अस्ति। स:सः अखिलभारतकाङ्रस्पक्षस्यअखिलभारतकाङ्ग्रेस्पक्षस्य ज्येष्ठतम:ज्येष्ठतमः नेता अस्ति। भारतसर्वकारस्य बहुषु विभागेशु मन्त्री पदवीम् अलन्कृतवान् अस्ति। अपि च बहुशु अवसरेषु काङ्रस्पक्षस्य समस्यापरिहारक: अस्ति:। १९६९ तमे वर्षे प्रधानमन्त्रि-इन्द्रागान्धि वर्याया: काले प्रणब्मुखर्जी काङ्रस्पक्षस्य प्रतिनिधित्वेन राज्यसभायाः निर्वाचने विजयम् प्राप्तवान्। तदनन्तरकाले मुखर्जी इन्द्रायाः विश्वासयुक्त पात्रेशु अन्यतम: अभवत्। १९७३ तमे वर्षे मन्त्रिसभायाम् मन्त्रीपदवीम् अपि प्राप्तवान्। बहुशु विभागेशु मन्त्रि: अपि भूत्वा प्रथमवारम् निधिमन्त्रित्वेन १९८२-८४ पर्यन्तम् आसीत्। मुखर्जी राज्यसभाया: नेत्रुत्वम् अपि १९८० त: १९८५ पर्यन्तम् वोढवान् आसीत्।
राजीवस्य काले प्राधान्यता न्यूनम् जातम्। इन्द्रायाः मरणानन्तरम् अनुभवहीनस्य राजीवस्य अध: कार्यम् कर्तुम् अनुत्सुख: आसीत् प्रणाभ:। १९८४ तमेषु वर्षेषु कामपि अधिकारयुक्तपदवीमपि न प्राप्तवान्।अत: स: स्वयम् “राष्ट्रीयसमाज्वादि-काङ्ग्रस्” नाम नूतनम् एकम् पक्षम् आरब्धवान् । १९८९ तमे वर्षे पुन: राजीवेन साकम् वार्तालापम् कृत्वा अक्खिलभारत-काङ्ग्रस् पक्षेण सहैव राष्ट्रीयसमाज्वादि कङ्ग्रस् पक्षमपि योजितवान्। यदा पी.वी. नरसिम्हराव: प्रधानमन्त्रि: अभवत् तदा मुखर्जे: राजकीयदशाया: पुनरुत्थानम् अभवत्। सः १९९१ तमे वर्षे प्रणबाय भारतस्य योजना मन्डल्याः नेतृत्वम् कल्पितवान्। अनन्तरकालेषु प्रणब: काङ्रस्पक्षस्य प्रधानसदस्यः भूत्वा सोनियागान्धि वर्यायै(राजीवस्य पत्नी) राजकीयप्रवेशस्य कारणकर्तृषु अन्यतम: अपि आसीत् १९९० तमेषु वर्षेषु। काङ्ग्रस्पक्ष: यु.पी.ए सम्योजनेन शासनाधिकारम् २००४ तमे वर्षे प्राप्तवन्त:।तस्मिन्समये प्रणब: य: तावत् पर्यन्तम् सर्वजन नेता नासीत् स: लोकसभा निर्वाचने विजयम् प्राप्तवान्। तदारभ्य २०१२ तमे वर्षे तस्य पदवी त्यागपर्यन्तम् मन्मोहनस्य शासने प्रधानमन्त्रे: अनन्तरम् स्थानम् प्रणबस्य एव आसीत्। स: बह्व्य: पदव्य; वोढवान् अस्ति- रक्षणमन्त्रि: (२००४-०६), बाह्यसम्बन्ध मन्त्रि:(२००६-२००९), निधिमन्त्रि:(२००९-२०१२)। एतत् विहाय लोकसभायाः प्रतिनिधित्वमपि तेन वोढम्। तदनन्तरम् २०१२ तमे वर्षे यु.पी.ए.पक्षत: एव भारतस्य राष्ट्रपतित्वम् प्राप्तुम् आवेदितवान्।मुखर्जी सरलतया एव पी.ए .सङ्मा वर्येणसह राष्ट्रपतिभवन प्राप्ति स्पर्धायाम्७० % मतानि प्राप्य विजयम् प्राप्तवान्।
==औद्योगिकस्थिति:==
"https://sa.wikipedia.org/wiki/प्रणब_मुखर्जि" इत्यस्माद् प्रतिप्राप्तम्