"विकिपीडिया:शैलीपथप्रदर्शकम्" इत्यस्य संस्करणे भेदः

परिवर्धितम्
No edit summary
पङ्क्तिः १:
एतत् पृष्ठं विकिपीडियायां लेखनार्थं एकस्याः समीचीनायाः शैल्याः निर्देशनं करोति। परन्तु यथा हि ज्ञायते न सर्वाः भाषाः एकां शैलीम् अनुसरन्ति। पृष्ठं चैतत् आदौ आङ्ग्लविकिपीडियायाः निर्देशान् अवलम्ब्य तत्रस्थान् संस्कृतप्रतिकूलान् निर्देशाँश्च विलोप्य लिख्यते। कालेन अत्र नूतनाः निर्देशाः अपि आगच्छेयुः। परन्तु नात्र यदृच्छया लेखितव्यम्। यत्र कुत्रापि संशयः भवेत् तत्र चर्चा आवश्यकी। सर्वसम्मतिं च वीक्ष्य नियमाः निर्धारितव्याः।
 
'''शैलीपथप्रदर्शकं''' नाम सर्वेभ्यः विकिपीडियालेखेभ्यः एका शैलीनिर्देशावलिः अस्ति। पृष्ठमेतत् (एतस्य उपपृष्ठानि च, विद्यन्ते चेत्) शैलीविषयान् अधिकृत्य लिखितानि (यथा हि विरामचिह्नप्रभृतयः), क्वचिदत्र विस्तरशः निर्देशाः स्युः क्वचिच्च प्रधानविषयाः केवलाः।
 
शैलीपथप्रदर्शकस्य उद्दिष्टं अस्ति यत् सम्पादका अत्र लेखेषु अविचलां, स्पष्टां अभ्रान्तां च भाषाम्, आकारं, प्रारूपं च प्रयोजयन्तु । येन च विश्वकोशोऽयं सरलतरः सुबोधश्च भवेत्।
पङ्क्तिः २९:
 
== तिर्यक्-अक्षराणि (इटैलिक्स् इत्याख्यानि) ==
विकिपीडियायां अधुनातनपरम्परामाश्रित्यैव तिर्यक्-अक्षराणां (''एतादृशः पाठः'') प्रयोगः कर्त्तुं शक्यते, तद्यथा:
*केषुचित् वैज्ञानिकनामसु।
*जीवानां वैज्ञानिकनामसु। तत्र वंशः (जीनस् इति) निम्नतराश्च नामभागाः (जातिः उपजातिश्च) तिर्यक्-अक्षरैः लिख्यन्ते, न तु उच्चतराः। सर्वमपि वैज्ञानिकनाम तिर्यक्-अक्षरैः लेखितव्यम्। *
"https://sa.wikipedia.org/wiki/विकिपीडिया:शैलीपथप्रदर्शकम्" इत्यस्माद् प्रतिप्राप्तम्