"वैदिकविज्ञानम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[{{वैदिकसंस्कृतस्याङ्शाः]]}}
'''मोटे अक्षर'''वैदिकसभ्यता [[सभ्यता|सनातनसभ्यता]] अस्ति। विज्ञानस्य क्षेत्रमपि वैदिकसभ्यतायाः अनेकानि योगदानानि सन्ति। सा भौतिकशास्त्रे, रसायनशास्त्रे, स्थापत्यशास्त्रे इतियादौ निपुणः आसीत्। तयाः सभ्यतायाः [[सिन्धुखातसंस्कृतिः|सिन्धुक्षेत्रे]] प्राप्तम् अभवत् इष्टिकाः ३००० ईसापूर्वस्य अस्ति। ताः इष्टिकाः अद्य अपि कुशलम् अस्ति।
 
"https://sa.wikipedia.org/wiki/वैदिकविज्ञानम्" इत्यस्माद् प्रतिप्राप्तम्