"प्रणब मुखर्जि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
 
 
प्रणब्मुखर्जीप्रणब् मुखर्जि भारतस्य त्रयोदशः राष्ट्रपतिः अस्ति।अस्ति । सः षष्टिवर्षेभ्यषष्ट्ठिवर्षेभ्य: राजकीयक्षेत्रे कार्यं कुर्वन् अस्ति।अस्ति । सः अखिलभारतकाङ्ग्रेस्पक्षस्य ज्येष्ठतमः नेता अस्ति।अस्ति । भारतसर्वकारस्य बहुषु विभागेशुविभागेषु मन्त्री पदवीम् अलन्कृतवान्अलङ्कृतवान् अस्ति।अस्ति । अपि च बहुशुबहुषु अवसरेषु काङ्रस्पक्षस्यकाङ्ग्रेस्पक्षस्य समस्यापरिहारक: अस्ति: । १९६९ तमे वर्षे प्रधानमन्त्रिप्रधानमन्त्री-इन्द्रागान्धि वर्यायाइन्द्रागान्धिवर्याया: काले प्रणब्मुखर्जीप्रणब् मुखर्जि काङ्ग्रेस्पक्षस्य काङ्रस्पक्षस्य प्रतिनिधित्वेन राज्यसभायाः निर्वाचने विजयम् प्राप्तवान्।प्राप्तवान् । तदनन्तरकाले मुखर्जीमुखर्जि इन्द्रायाः विश्वासयुक्त पात्रेशुविश्वासयुक्तपात्रेषु अन्यतम: अभवत्।अभवत् । १९७३ तमे वर्षे मन्त्रिसभायाम् मन्त्रीपदवीम् अपि प्राप्तवान्।प्राप्तवान् बहुशु विभागेशुबहुषु मन्त्रि:विभागेषु मन्त्री अपि भूत्वा प्रथमवारम् निधिमन्त्रित्वेन १९८२-८४ पर्यन्तम् आसीत्।आसीत् । मुखर्जीमुखर्जि राज्यसभाया: नेत्रुत्वम् अपि १९८० त: १९८५ पर्यन्तम् वोढवान् आसीत्।आसीत् ।
राजीवस्य काले प्रणबस्य प्राधान्यता न्यूनम्न्यूना जातम्।जाता । इन्द्रायाः मरणानन्तरम् अनुभवहीनस्य राजीवस्य अध: कार्यम् कर्तुम् अनुत्सुख: आसीत् प्रणाभ:प्रणब् वर्यः । १९८४ तमेषु वर्षेषु कामपि अधिकारयुक्तपदवीमपि न प्राप्तवान्।अतप्राप्तवान् । अत: स: स्वयम् “राष्ट्रीयसमाज्वादि-काङ्ग्रस्” नाम नूतनम् एकम् पक्षम् आरब्धवान् । १९८९ तमे वर्षे पुन: राजीवेन साकम् वार्तालापम् कृत्वा अक्खिलभारतअखिलभारत-काङ्ग्रस्काङ्गरेस् पक्षेण सहैव राष्ट्रीयसमाज्वादि कङ्ग्रस्काङ्ग्रेस्स् पक्षमपि योजितवान्।योजितवान् । यदा पी.वी. नरसिम्हराव: प्रधानमन्त्रि:प्रधानमन्त्री अभवत् तदा मुखर्जे: राजकीयदशाया: पुनरुत्थानम् अभवत्।अभवत् । सः १९९१ तमे वर्षे प्रणबाय भारतस्य योजना मन्डल्याः नेतृत्वम् कल्पितवान्।कल्पितवान् । अनन्तरकालेषु प्रणब: काङ्रस्पक्षस्य प्रधानसदस्यः भूत्वा सोनियागान्धि वर्यायै(राजीवस्य पत्नी) राजकीयप्रवेशस्य कारणकर्तृषु अन्यतम: अपि आसीत् १९९० तमेषु वर्षेषु। वर्षेषु । काङ्ग्रस्पक्ष: यु.पी.ए सम्योजनेन शासनाधिकारम् २००४ तमे वर्षे प्राप्तवन्त:।तस्मिन्समये । तस्मिन्समये प्रणब: य: तावत् पर्यन्तम् सर्वजन नेता नासीत् स: लोकसभा निर्वाचने विजयम् प्राप्तवान्।प्राप्तवान् । तदारभ्य २०१२ तमे वर्षे तस्य पदवी त्यागपर्यन्तम् मन्मोहनस्यमन्मोहनसिम्हस्य शासने प्रधानमन्त्रे: अनन्तरम् स्थानम् प्रणबस्य एव आसीत्।आसीत् । स: बह्व्य: पदव्य; वोढवान् अस्ति- रक्षणमन्त्रि:रक्षणमन्त्री (२००४-०६) , बाह्यसम्बन्ध मन्त्रि:मन्त्री (२००६-२००९) , निधिमन्त्रि:निधिमन्त्री (२००९-२०१२) । एतत् विहाय लोकसभायाः प्रतिनिधित्वमपि तेन वोढम्।वोढम् । तदनन्तरम् २०१२ तमे वर्षे यु.पी.ए.पक्षत: एव भारतस्य राष्ट्रपतित्वम् प्राप्तुम् आवेदितवान्।मुखर्जीआवेदितवान् । मुखर्जि सरलतया एव पी.ए .सङ्मा वर्येणसहसङ्मा्वर्येणसह राष्ट्रपतिभवन प्राप्ति स्पर्धायाम्७०स्पर्धायाम् ७० % मतानि प्राप्य विजयम् प्राप्तवान्।प्राप्तवान् ।
==औद्योगिकस्थिति:==
मुखर्जीमुखर्जि तस्यौद्यगम् कल्कत्ता नगरस्य पत्राचारविभागे(पोस्टल् ऽ टेलिग्राफ़् ) उप-गणक प्रधिनिधिप्रतिनिधि (डेपुटीअकोन्टन्ट् जेनेरल्) कार्यालये उच्च-विभाग-कार्यदर्शी (अप्पेर् डीविशन् क्लेर्क्) रूपेण आरब्धवान्।आरब्धवान् । १९६३ तमे वर्षे विद्यानगर महविद्यालये राजकीयवैज्ञानम् अध्यापयितुम् आरब्धवान्।आरब्धवान् । अपि च सः “ देशट् दक्”(मातृभूमेः आह्वानम्”) इत्यस्याम् पत्रिकायाम् पत्रिकाकारः अपि आसीत् राजकीयक्षेत्रे प्रवेशात् पूर्वम्।पूर्वम् ।
==लेखा:==
मुखर्जीमुखर्जि बहूनाम् पुस्तकानाम् अपि लेखक: अस्ति।अस्ति । Midterm poll ,Beyond survivel, Emerging dimensions of Indian economy, Off the track, Saga of struggle and sacrifice and challenge before the nation इत्यादीनि तेन लिखितानि पुस्तकानि।पुस्तकानि ।
==राजकीयक्ष्त्रे कार्यम्==
मुखर्जीमुखर्जि अखिलभारतकाङ्ग्रस्पक्षस्यअखिलभारतकाङ्गरेस्पक्षस्य राजकीये १९६९ तमे वर्षे प्रवेशितवान्।प्रवेशितवान् । सः मिट्नपूर् नगरे कृष्णमेनोन् नाम एकस्य प्रमुखस्यकृते निर्वाचनसमये प्रचारम् सम्यक् तया निर्वहणम् कृतवान्।कृतवान् । तत्र विजयम् अपि प्राप्तवान्।तस्मिन्प्राप्तवान् । तस्मिन् समये भारतस्य प्रधानमन्त्रित्वेनप्रधानमन्त्रीत्वेन,काङ्ग्रस्पक्षस्यकाङ्गरेस्पक्षस्य नेतृत्वेनापि श्रीमति इन्द्राइन्द्रा्गान्धि: गान्धि:आसीत् आसीत्। सा प्रणबस्य चातुर्यम् अवगत्य तम् काङ्ग्रस्पक्षेकाङ्ग्रेस्स्पक्षे योजितवती । योजितवती। इन्द्रा राज्यसभायाम् (उच्च सभा) काङ्ग्रस्पक्षतकाङ्गरेस्पक्षत: एकम् स्थानम् १९६९ तमे वर्षे जूलै मासे प्रणबाय दत्तवती।दत्तवती । अनन्तरकालेशु मुखर्जीमुखर्जि १९७५,१९८१,१९९३,१९९९ वर्षेषु निर्वचनेषुनिर्वाचनेषु विजयम् प्राप्तवान्।प्राप्तवान् ।
प्रणब: १९७८ तमे वर्षे जनुवरि मासे काङ्ग्रस्कार्यकर्तृगणस्यकाङग्रेस्कार्यकर्तृगणस्य सदस्य: अभवत्।अभवत् । समान वर्षे एव काङ्ग्रस्पक्षस्यकाङ्गरेस्पक्षस्य मध्यराज्यसभा गणस्यापि सदस्य: अपि अभवत्।अभवत् । मुखर्जी अ.भा.काङ्ग्रस्पक्षस्यकाङ्गरेस्पक्षस्य ,अ.भा. काङ्ग्रस्काङ्ग्रेस् मण्डल्या: कोशाधिकारि अपि आसीत् १९७८ तमे वर्षे।वर्षे ।
मुखर्जीमुखर्जि अ.भ.काङ्ग्रस्काङ्गरेस् मण्डल्या: प्रतिनिधिसभायाः देशीय निर्वाचन कार्यकर्तृगणस्य सदस्य: आसीत् १९८४,१९९१,१९९६,अपि च १९९८ तमेषु वर्षेषु । १९९९ त: २०१२ पर्यन्तम् काङ्ग्रस्पक्षस्यकाङ्ग्रेस्पक्षस्य मध्यनिर्वाचनमण्डल्या: सम्योजकरूपेणापि नियुक्त: आसीत्। स: काङ्ग्रस्पक्षस्यकाङ्गरेस्पक्षस्य मध्यनिर्वाचनमण्डल्या: सदस्यः अभवत् दिसम्बर् १२,२००१ दिनाङ्के।दिनाङ्के ।
सोनियागान्धि वर्यायायःसोनियागान्धिवर्यायायाः राजकीयक्षेत्रप्रवेशानन्तरम् बहुषु कठिनावसरेषु सहायम् कृतवान्।कृतवान् । यथा तस्या: श्वशुरो: कृते मार्गदर्शनम् कृतवान् तथैव एतस्यैअपिएतस्यै कृतवान्।अपि कृतवान् । यदा प्रधानमन्त्रिप्रधानमन्त्री मन्मोहन्सिम्हस्य हृदये शस्त्रक्रिया अभवत् तदा प्रमुख पात्रताम्प्रमुखपात्रताम् स्वीकृत्य पूर्व-लोकसभा निर्वाचने कार्यम् कृतवान् २००८-०९ तमे वर्षे।वर्षे । प्रणब: २०११ तमे वर्षे तस्य वर्षस्य " श्रेष्ठः निर्वाहक:" इति पुरस्कारम् अपि प्राप्तवान्।प्राप्तवान् । प्रधानमन्त्रि मन्मोहन्सिम्ह: तस्य कार्य विषये बहु श्लाघितवान् अस्ति।अस्ति ।
==उत्कोचस्वीकरणारोपणम्==
जूलै मासे २५ दिनाङ्के यदा मुखर्जी राष्ट्रपति पदवी स्वीकरणार्थम् सत्यप्रतिज्ञाम् कुर्वन्नासीत् तदा अन्नाहसारे गणस्य सदस्या: तस्योपरि उत्कोचविषयक प्रमाणानि सन्ति इति तम् वयम् प्रकाशयामः इत्यपि घोषितवन्त: । अस्माकम् भारतदेशे उत्कोचस्वीकरणारोपयुक्त प्रधानमन्त्रि: पूर्वमेवास्ति।पूर्वमेवास्ति । अधुना राश्ट्रपतिराष्ट्रपति: अपि। किन्तू हसारे गणस्य सदस्या: अर्विन्द् केज्रिवाल् वर्यअर्विन्द्केज्रिवाल्वर्य: इतोपि प्रमाणानि न प्रकाशितवान्।प्रकाशितवान् ।
 
==सर्वकारकार्यालया:==
==रक्षणमन्त्री==
==रक्षणमन्त्रि:==
२००४तमे वर्षे यदा शासनाधिकारम् प्राप्तवन्त: सोनियागान्धि तम् रक्षणमन्त्रित्वेन नियुक्तवती।नियुक्तवती । तस्याम् पदव्याम् २००६ पर्यन्तम् आसीत्।आसीत् । तस्मिन् काले अमेरिकदेशीनसह सहकारित्वेन कार्यम् कृतवान्।प्रणबःकृतवान् । प्रणबः २००५ तमे वर्षे जून् मासे भारत-अमेरिकयो: दश वर्षात्मक सम्रक्षण विशयकविषयक पत्रे हस्ताङ्गनम् कृतवान्।कृतवान् ।
वैदेशिकमन्त्री-
वैदेशिकमन्त्रि:-
वदेशिकमन्त्रित्वेन अमेरिकजनाधिपति ज्योर्जे.व्.बुश् महोदयेन साकम् वार्तालापम् कृतवान् अस्ति।अस्ति ।
==बाह्यसम्बन्ध मन्त्रि:मन्त्री==
मुखर्जीमुखर्जि भारतस्य बाह्यमन्त्रित्वेन १९९५ तमे वर्षे नियुक्त: । १९९६ वर्ष पर्यन्तम् तस्याम् पदव्याम् आसीत्।स आसीत् । स: २००६ तमे वर्षे पुनरपि ताम् पदवीम् प्राप्तवान्।तस्मिन् प्राप्तवान् । तस्मिन् काले अमेरिक-भारत " सिविल् न्यूक्लियर् अग्रिमेन्ट् " हस्ताङ्गनाय तेन बहु कार्यम् कृतम्।मुखर्जीकृतम् । मुखर्जि तदर्थम् अमेरिक सर्वकारेण सह ,अणु वितरणगणेण सह(न्युउक्लियर्न्युक्लियर् सप्लैयर्स् ग्रूप्) सह कार्यम् कृतवान्।२००८कृतवान् । २००८ तमे वर्षे मुम्बै आक्रमणानन्तरम् मुखर्जीमुखर्जि पकिस्थान्पाकिस्थान् विरुद्ध मनोभावम् लोकदेशेषु आनेतुम् तस्मिन् विषये प्रचारम् कुर्वन्नस्ति।कृतवान्नस्ति । सः तदनन्तरम् भारतस्य निधिमन्त्रिनिधिमन्त्री पदवी स्वीकरार्तम् एताम् पदवीम् परित्यक्तवान्।परित्यक्तवान् ।
==निधिमन्त्री==
==निधिमन्त्रि:==
प्रणब् मुखर्जीमुखर्जि इन्द्रागान्धिवर्यायाः काले प्रथमवारम् वारम् १९८२ तमे वर्षे आसीत्।सः निधिमन्त्री आसीत् । सः १९८२-८३ तमे वर्षे प्रथम आय-व्यय-गणना पत्रम् समर्पितवान्।तेनसमर्पितवान् । तेन पत्रेण भारतस्य निधि वर्धनमपि अभवत्।ततःअभवत् । ततः मुखर्जी सर्वेषाम् विशेषश्रद्धाम् प्राप्तवान्।मुखर्जीप्राप्तवान् । मुखर्जि १९८२ तमे वर्षे “ रिसर्व् बेङ्क् आफ़् इन्डिया” सम्स्थाया: अध्यक्षअध्यक्षरूपेण रूपेणमन्मोहन्सिम्हम् मन्मोहन्नियुक्तवान् सिम्हम् नियुक्तवान्। मुखर्जीमुखर्जि अम्बानि-वडिया विषये दोषारोपम् प्राप्तवान्।प्राप्तवान् ।
१९८४ तमे वर्षे राजीव्गान्धिवर्येण निधिमन्त्रिनिधिमन्त्री पदवी त: निस्कासितः।निष्कासितः । राजीवः भारतस्य शासनम् कर्तुम् स्वेच्छानुसारम् गणम् निर्मातुम् इष्टवान्। मुखर्जीइष्टवान् । मुखर्जि तस्य वर्षस्य श्रेष्ठ निधिमन्त्रित्वेननिधिमन्त्रीत्वेन "यूरोमणि "पत्रिकया उद्घोषितः चेदपि राजीवः तम् निष्कासितवान्।निष्कासितवान् ।
मुखर्जीमुखर्जि नरसिम्हराव् वर्यस्यनरसिम्हराव्वर्यस्य काले पुनरपि निधिमन्त्रि:निधिमन्त्री अभवत्।सःअभवत् । सः नरसिम्हराव् वर्य: तम् पुनः भारतस्य योजनामडल्याः उपाध्यक्ष रूपेण नियुक्तवान्।नियुक्तवान् । तत् महत्वपूर्णम् प्रधानमन्त्रेः अनन्तर स्थानमेव।स्थानमेव । तस्मिन्नेवकाले (१९९१-१९९६) मन्मोहन्सिम्ह: अपि निधिमन्त्रिःनिधिमन्त्री आसीत्।आसीत् । तेन “ लैसन्स् राज् पद्धतिम्” समापयितुम् भारतस्य अर्थक्षेत्रम् पुनरुद्धर्तुम् पुनर्निर्माण कार्याणि बहूनि कृतानि।कृतानि ।
२००९ तमे वर्षे मुखर्जी पुनः भारतस्य निधिमन्त्रित्वेननिधिमन्त्रीत्वेन नियुक्तः।नियुक्तः । सः २००९,२०१०,२०११ वर्षेषु भारतस्यवार्षिक आय-व्यय-पत्रम् समर्पितवान्।समर्पितवान् मुखर्जी। मुखर्जि बहुविध आयशुल्कम् योजितवान्।योजितवान् ।
मुखर्जी “ जवहर्लाल्नेह्रुदेशीय पुनरुद्धारक सम्स्था “ सदृश सामाजिक सम्स्तेभ्यः अपि आय-व्यय पत्रे निधिम् विभजितवान्।विभजितवान् । तस्य पत्रेषु सः जनानाम् आरोग्यस्य ,शिक्षणस्य प्राधान्यम् दत्तवान् । २०१० तमे वर्षे “ एसियायाम् श्रेष्ठ: निधिमन्त्रि:निधिमन्त्री “ इति " एमेर्जिङ् मार्केट् सम्स्था मुखर्जीम्" पुरस्कृतवती। मुखर्जिम् पुरस्कृतवती ।
==राष्ट्रपतिपदवी==
प्रणब्मुखर्जीप्रणब् मुखर्जि यु.पि.ए.सर्वकारस्य पक्षतः बह्वीनाम् समस्यानाम् मध्ये जून् १५ ,२०१२ दिनाङ्के आवेदितवान्।आवेदितवान् । निर्वाचनम् जूलै १९,२०१२ दिनङ्केदिनाङ्के इति निश्चितम् आसीत्।आसीत् । निर्वाचनस्य फलम् तु जूलै २२,२०१२ दिनाङ्के प्रकशितम्प्रकाशितम् भवति इत्यासीत्।इत्यासीत् । ८१ जना: आवेदनम् कृतवन्त: । निर्वाचनमन्डली पि.ए.सङ्माम् , मुखर्जीम् विहाय अन्यान् सर्वान् निष्कासितवती।निष्कासितवती । मुखर्जि मुखर्जी जून् २८ ,२०१२ दिनाङ्के तस्य निधिमन्त्रिनिधिमन्त्री पदवीम् परित्यक्तवान्।परित्यक्तवान् ।
राष्ट्रपति निर्वाचनेराष्ट्रपतिनिर्वाचने ७,१३,७६३ मतानि प्राप्तवान्।प्राप्तवान् । तस्य विरुद्धपक्षस्य पि.ए.सङ्मा तु ३,१५,९८७ मतानि एव प्राप्तवान्।प्राप्तवान् । निर्वाचने विजयप्राप्त्यनन्तरम् औपचारिकतया यदा तस्य विजयः उस्द्घोषितउद्घोषित: तदा स: तस्य वासस्थानस्य पुरत: सः भाषणम् कृतवान् यथा-
ये ममकृते प्रतीक्षमाणाः सन्ति तेभ्य: मम सन्तोषम् प्रकटयामि।प्रकटयामि । एतावता ७ लक्षम् मतानि प्राप्तानि सन्ति । इतोपि एकप्रान्तस्य फलम् ज्ञातव्यम् अस्ति।अस्ति । माम् एतस्यै भारतस्य उन्नतपदव्यै ये चितवन्त: तेभ्य: मम हृदयपूर्ण धन्यवादा: । अहम् एतस्य देशस्य जनेभ्यः अधिकम् प्राप्तवान्।प्राप्तवान् । एतस्य देशस्य सम्रक्षणार्थम्, जनानाम् विश्वासता प्राप्त्य़र्थम् कार्यम् करोमि इति।इति ।
मुखर्जी जूलै २५,२०१२ दिनाङ्के भारतस्य प्रधान न्यादीशेन पदवीप्रमाणम् प्राप्तवान्।सःप्राप्तवान् । सः एव भारतस्य प्रथम बेङ्गालि राष्ट्रपतित्वम् प्राप्त: अस्ति।अस्ति । सत्यप्रमाणस्वीकारननतरम् “ आतङ्गवात: एव चतुर्थम् लोकयुद्धम् अस्ति इति तस्य भाषणे घोषितवान् अस्ति।अस्ति ।
 
"https://sa.wikipedia.org/wiki/प्रणब_मुखर्जि" इत्यस्माद् प्रतिप्राप्तम्