"विकिपीडिया:लेखप्रभागाः" इत्यस्य संस्करणे भेदः

लेखप्रभागनिर्देशाः
 
No edit summary
पङ्क्तिः १:
विकिपीडियायां लेखे तु प्रभागाः भवितुम् अर्हन्ति। तन्निमित्ते च प्रभागशीर्षकस्य विन्यासः विहितः। यत्रापि त्र्यधिकाः प्रभागशीर्षकाः भवन्ति तस्मिन् लेखे अनुक्रमणिका (अन्तर्विषयाः) इति तालिकाऽपि दृश्यते स्वत एव। अस्मिन् पृष्ठे एतेषाम् अवयवानां विन्यासः तथा चान्या सूचना दीयते।<br>
प्रभागानां रचना तु अधस्तात् प्रदत्तेन सूत्रविन्यासेन, वस्तुतः तेषां शीर्षकस्य न्यासेन क्रियते।
<nowiki>== Section ==
=== Subsection ===
==== Sub-subsection ====</nowiki>
अत्र यथा समता-चिह्नानां (=) सङ्ख्या वर्धते तथा तत् शीर्षकं लघुत्वं प्राप्नोति। अधिकतमानि षट् सङ्ख्याचिह्नानि भवितुं शक्नुवन्ति च।
"https://sa.wikipedia.org/wiki/विकिपीडिया:लेखप्रभागाः" इत्यस्माद् प्रतिप्राप्तम्