"विकिपीडिया:उत्तमलेखस्य रचनायै मार्गदर्शिका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
'''अवगम्यः स्यात्'''- लेखोऽयं विशेषज्ञेभ्यः अविशेषज्ञेभ्यश्च स्पष्टत्वेन व्यञ्जितं स्यात्। तदर्थं यथेष्टः विस्तारः स्यात्- विषयमधिकृत्य गहनम् अन्वेषणं स्यात् व्याख्या च भवितव्या।<br><br>
'''प्रायेण स्वयम्पूर्णः स्यात्'''- तस्मिन् पारिभाषिकानां शब्दानाम् अर्थाः अन्या च आवश्यकी सूचना स्यात्, तस्य च अवगमनार्थं अन्यः लेखः प्रायेण न अपेक्ष्येत।<br><br>
'''शाखावत् बहिर्विस्तारः स्यात्'''-एतस्मिन् लेखे अन्यान् लेखान् प्रति सम्पर्कतन्तूनि भवन्ति, अन्येषां उपयोगि-लेखानां च उल्लेखः भवति। बाह्यस्रोतसां च सूचना भवति येन विषयस्य तस्य अधिकम् अध्ययनं कर्त्तुं साहाय्यं प्राप्येत। <br><br>
'''शाखावत् बहिर्विस्तारः स्यात्'''-<br><br>
'''शाखाभिः सम्प्राप्यः स्यात्'''-<br><br>
'''विषयस्य सर्वान् आयामान् अनुमन्यते अन्विष्यते च'''- विश्वकोशदृष्ट्या विषयस्य तस्य सर्वान् आयामान् सम्यक् वर्णयेत्।<br><br>
'''सर्वथा तटस्थतया निष्पक्षतया च वर्तेत'''-<br><br>
'''समीचीनतया दीर्घः स्यात्'''-<br><br>