"विकिपीडिया:उत्तमलेखस्य रचनायै मार्गदर्शिका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
'''प्रायेण स्वयम्पूर्णः स्यात्'''- तस्मिन् पारिभाषिकानां शब्दानाम् अर्थाः अन्या च आवश्यकी सूचना स्यात्, तस्य च अवगमनार्थं अन्यः लेखः प्रायेण न अपेक्ष्येत।<br><br>
'''शाखावत् बहिर्विस्तारः स्यात्'''-एतस्मिन् लेखे अन्यान् लेखान् प्रति सम्पर्कतन्तूनि भवन्ति, अन्येषां उपयोगि-लेखानां च उल्लेखः भवति। बाह्यस्रोतसां च सूचना भवति येन विषयस्य तस्य अधिकम् अध्ययनं कर्त्तुं साहाय्यं प्राप्येत। <br><br>
'''शाखाभिः सम्प्राप्यः स्यात्'''- अन्यान्यपि विकिपृष्ठानि तत्र भवितव्यानि यत्र एतं लेखं प्रति सम्पर्कतन्तूनि विद्येरन्।<br><br>
'''विषयस्य सर्वान् आयामान् अनुमन्यते अन्विष्यते च'''- विश्वकोशदृष्ट्या विषयस्य तस्य सर्वान् आयामान् सम्यक् वर्णयेत्।<br><br>
'''सर्वथा तटस्थतया निष्पक्षतया च वर्तेत'''-<br><br>it has a neutral point of view, presenting competing views on controversies logically and fairly, and pointing out all sides without favoring particular viewpoints. The most factual and accepted views are emphasized, and minority views are given a lower priority; sufficient information and references are provided so that readers can learn more about particular views.
तस्य तटस्थं दृष्टिस्थानं स्यात्। नाम तत्र विवादानधिकृत्य परस्परस्पर्धिदृष्टिकोणाः तार्किकरूपेण निष्पक्षरूपेण च प्रस्तुताः स्युः। तस्मिँल्लेखे सर्वेऽपि पक्षाः सूचिताः भवन्ति, न कोऽपि पक्षश्च अनुचितरूपेण समर्थितो भवति। एवं सत्यपि तथ्यान्विततमाः सुस्वीकृताश्च दृष्टिकोणाः प्रबलीकृताः भवन्ति तत्र, अल्पस्वीकृताश्च पक्षाः गौणतया उल्लिख्यन्ते; तत्रापि सुपर्याप्ता सूचना स्रोतांसि (सन्दर्भाः) च स्युः, येन पाठकाः दृष्टिकोणविशेषम् (मतविशेषम्) अधिकृत्य अधिकं ज्ञातुं शक्नुयुः।<br><br>
'''समीचीनतया दीर्घः स्यात्'''-<br><br>
'''विशेषज्ञानां ज्ञानं प्रकाशयेत्'''-<br><br>