"विकिपीडिया:उल्लेख्यता" इत्यस्य संस्करणे भेदः

न खलु विकिपीडिया नाम विश्वकोशः अविवेकतया संगृ... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ७:
 
 
* '''तद्विषयमधिकृत्य विश्वासार्हाः ते सन्दर्भाः तृतीयपाक्षिकाः स्युः''' (अर्थात् न आत्मविकत्थनं सन्दर्भो भवति), नोचेत् स विषयः विकिदृष्ट्या उल्लेख्यः न स्यात्।
 
* "'''यत्र सः विषयः महत्त्वं भजते'''" अर्थात् तेषु सूत्रेषु विषयस्य विस्तरशः चर्चा स्यात्। सः उल्लेखः न तुच्छ उल्लेखः भवेत्, नापि अत्र मुख्यविषयत्वेन सः विषयः एव स्यादिति प्रतिज्ञा।
"https://sa.wikipedia.org/wiki/विकिपीडिया:उल्लेख्यता" इत्यस्माद् प्रतिप्राप्तम्