"विकिपीडिया:उत्तमलेखस्य रचनायै मार्गदर्शिका" इत्यस्य संस्करणे भेदः

No edit summary
विकिनीतीन् समाश्रित्य, ता एव विस्तार्य क्वचित्। लेखोऽयं लिख्यते सर्वः यथाविवेकम् अनुस्रियेत।
पङ्क्तिः १३:
'''विशेषज्ञानां ज्ञानं प्रकाशयेत्'''- अयं तथ्यमूलकं स्यात्, तथा च सुष्ठु-विद्वत्तापूर्णेषु तर्कसम्मेतेषु च सिद्धान्तेषु आश्रितः स्यात्।<br><br>
'''परिशुद्धः स्फुटश्च स्यात्'''- नैतस्मिन् अस्पष्टानि सामान्यीकृत कथनानि स्युः, न च अर्द्धसत्यानि, यानि तु विषयस्य अर्द्धज्ञानाद् उद्भवन्ति प्रायः।<br><br>
'''सम्यक् अभिलेखोपेतः स्यात्'''; सर्वेऽत्र तथ्यानि मतानि च प्रतिष्ठितेभ्यः स्रोतोभ्यः उद्धृतानि स्युः, स्रोतांसि च सम्प्राप्यानि स्युः अद्यावधि स्थित्यनुसारीणि च स्युः।
तेषु विकिलेखेषु मौलिकं लेखनं भवितुमर्हति परन्तु न मौलिकम् अनुसन्धानं स्यात्; प्रायेण विकिपीडियालेखः विकिपीडियाप्रयोक्तॄणां लिखितकार्यम् अस्ति, परन्तु तत्र नेतरस्य प्रतिलिप्यधिकारो हन्तव्यः कदापि। न च तत्र अन्यस्य कार्यस्य प्रतिकृतिः कर्त्तव्या। परन्तु लेखस्य सूचनासारस्तु सावधानतया विश्वासार्हः कर्त्तव्यः। अपि च उद्धरणानि भवन्ति चेत्, तानि सर्वाणि उद्धरणचिह्नोपेतानि स्युः, स्रोतःसूचनायुतानि च स्युः।
 
'''(निर्मीयमानं पृष्ठम्...)'''