"विकिपीडिया:उत्तमलेखस्य रचनायै मार्गदर्शिका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
'''सूचनायुतानि यथाप्रसङ्गानि चित्राणि स्युः'''- तेषु च- मानचित्राणि, हस्तकृतचित्राणि, कलाकृतयः, छायाचित्राणि च- येन पाठकस्य रुचिः वर्धते अथवा पाठस्य अवगमनं सुकरं भवति। तान्यपि न बहुसङ्ख्याकानि स्युः नोचेत् पाठकः अरुचिं प्राप्नुयात्। प्रत्येके च चित्रे एकः व्याख्याकारी पाठः भवेत्, अप्येकः चित्रस्य विकल्पत्वेन दर्शनीयः पाठः भवेत् (ALT text इत्येतत्)।
 
'''सुतरां वर्गीकृतः स्यात्''' येन तस्यान्वेषणं, समूहीकरणं च सुकरं स्यात्।
 
'''यथाशक्यं अन्यभाषाभ्यः सम्पर्कतन्तूनि स्युः।स्युः'''।
 
'''न पूर्णतया सम्प्राप्तुं शक्यते।शक्यते'''। सम्पादनेभ्यः लेखः कश्चित् सर्वाङ्गपूर्णत्वम् उपगन्तुं शक्नोति, परन्तु भिन्नेभ्यः प्रयोक्तॄभ्यः सर्वाङ्गपूर्णत्वम् इत्येतस्य भिन्नोऽर्थः स्यात्। तस्मात् सर्वाङ्गपूर्णः लेखः प्राप्तुं सदा प्रयतितव्यम् इति।
प्राप्तुं सदा प्रयतितव्यम् इति।
 
[[वर्गः:विकिपीडिया-साहाय्यम्]]