"विकिपीडिया:उल्लेख्यता" इत्यस्य संस्करणे भेदः

पङ्क्तिः १३:
* '''स्रोतांसि''': स्रोतांसि स्वतन्त्राणि भवेयुः। स्रोतसां प्रकृतिं/गुणवत्तां तथा च उल्लेखस्य गहनताम् अवलम्ब्य एतदपि निश्चीयते यत् स्रोतसां कियती सङ्ख्यां समीचीना। प्रायेण एकाधिकानि स्रोतांसि अपेक्ष्यन्ते। एकस्मादेव लेखकाद् अथवा एकस्यैव संगठनस्य विभिन्नप्रकाशनेभ्यः प्राप्ताः उल्लेखाः अत्र आहत्य एकं स्रोतः इत्येव मन्यते।
* '''स्वतन्त्राणि''' नाम तानि स्रोतांसि ये विषयसम्बन्धिजनेभ्यः नोत्पादितानि। न हि आत्मप्रचारः, विज्ञापनानि वा स्वतन्त्रस्रोतांसि उच्यन्ते।<br>
 
== स्वयंसिद्धा उल्लेख्यता ==
केचित् विषयानां उल्लेख्यतायै प्रमाणं न इष्यते, यथा:
*सर्वकाराः, देशाः, राज्यानि, नगराणि, तहसील् इत्येतानि, ग्रामाः इत्येतानि स्थानानि
*तारकानि, ग्रहाः, नक्षत्राणि चेत्यादीनि
*जीवानां प्रजातयः यथा- कवकशैवालाः इत्यादयः।
 
== अनुल्लेख्याः विषयाः ==
"https://sa.wikipedia.org/wiki/विकिपीडिया:उल्लेख्यता" इत्यस्माद् प्रतिप्राप्तम्