"विकिपीडिया:उल्लेख्यता" इत्यस्य संस्करणे भेदः

पङ्क्तिः २२:
== अनुल्लेख्याः विषयाः ==
''एषः प्रभागः हिन्दीविकिपीडियायां स्थितात् नीतिपृष्ठात् उद्ध्रियते। परन्तु संस्कृतविकिपीडियायाः भिन्नां प्रकृतिमालक्ष्य कानिचित् परिवर्तनान्यपि विहितानि।''
* "'''मम सारमेयः लम्बकर्णो नाम'''": यथा हि लम्बकर्णो नाम भवतः सारमेयो भवेत्। येन द्वित्राः स्थानिकाः कुक्कुरस्पर्धाः जिताः स्युः। भवतः सम्बन्धिनः प्रतिवासिनश्च तं बहु मन्यन्ते नूनं, परन्तु नायं शेषलोके ज्ञायते। अर्थात् नास्मै लम्बकर्णाय एतादृशानि स्रोतांसि (स्वतन्त्राणस्वतन्त्राणि विश्वासार्हाणि च) उपलभ्यन्ते यत्रायं विषयः महत्त्वं भजेत। अतो विकिपीडियायै अनुल्लेख्यो लम्बकर्णः। कामं भवतु तस्य लेखनं भवतः ब्लागपुटे अथवा फेस्बुक्-पृष्ठे।
 
* "'''कविः वीथिवीरः'''": यथा हि वीथिवीरो नाम कश्चित् लघुः स्थानीयः कविः स्यात्, येन द्वित्राः स्थानीयाः पुरस्कारा अपि जिताः स्युः (यथा नेशनल कालेज् इत्यत्र सर्वोत्तम-कवि-अवार्ड् 2006 इति, तथा च कालोनीरत्नसम्मानम् इति)। परन्तु नायं अधुनावधि यावत् अधिको विख्यातः। स्ववीथ्यां सः ख्यातनामा। द्वित्राणां पत्रिकानां पाठका अपि तस्य नाम ज्ञातवन्तः सन्ति। तस्य ब्लागे जनाः तस्य काव्यं प्रशंसितवन्तश्च। परन्तु तस्मात् सीम्नः पश्चात् कदाचित् न तं कोऽपि जानाति। एकं तस्य पुस्तकमपि रामूश्यामू-प्रकाशनेन प्रकाशिताऽस्ति। पुस्तकस्य च पृष्ठावरणे अङ्कितं यत्- "कविवीथिवीरः भारतस्य कवितमः प्रसिद्धः" इति। स्रोतोऽयं न विषयात् स्वतन्त्रः वर्तते- एतानि खलु वीथिवीरमहोदयस्यैव पुस्तकस्य वाक्यानि। राष्ट्रियस्तरीयेषु द्वित्रेषु पत्रिकापत्रेषु तदुल्लेखः स्यात् तदा भिन्ना वार्त्ता। अधुनावधि न वीथिवीरकविः विकिपीडियायै उल्लेख्यविषयः। आशासे यत् कालेन सः कोऽपि महान्तं पुरस्कारं जयेत्, बहुख्यातिं च प्राप्नुयात्, तदैव वयं विकिपीडियायां तमधिकृत्य लिखिष्यामः इति।
"https://sa.wikipedia.org/wiki/विकिपीडिया:उल्लेख्यता" इत्यस्माद् प्रतिप्राप्तम्