"मङ्गळूरु" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Modifying fa:منگلور
No edit summary
पङ्क्तिः १:
{{lead missing|date=अष्टोबर् २०११}}
'''मंगळूरु''' ([[आंग्लः]] :Mangalore, [[तुळु]]: ಕುಡ್ಲ, [[कन्नड]]: ಮಂಗಳೂರು) [[कर्नाटक|कर्नाटकस्य]] [[दक्षिण कन्नड्दक्षिणकन्नडमण्डलम्|दक्षिणकन्नड]]मण्डले एकं नगरम् अस्ति। [[बेंगळूरु|बेंगळूरु नगरात्]] ३५० किलोमीटर् दूरे अस्ति इदं नगरम् ।
मङलादॆविमङ्गलादेवि ऎतस्यएतस्य नगरस्य दॆवीदेवी इति कारणत:कारणतः नगरमॆतत्नगरमेतत् स्वस्य नाम प्राप्तमस्ति इति विचार:विचारः अस्ति ।
अस्मिन् नगरॆ '''विमानस्थानकम्'' 15 kmकि मी दूरॆ कॆञारु इति स्थलॆ अस्ति। पूर्वम् बज्पॆ इति आसीत् । रैल् स्थानकॆ Mangalore Centralमङ्गलूरुसेण्ट्रल् [MAQ] तथा Kankanady Junctionकङ्कनाडीजङ्क्षन् [MAJN] इति द्वौद्वे रैल् स्थानकॆ स्तः। द्वॆ नद्यौ स्त: नॆत्रावती फल्गुणी (गुरुपुर) च । नगरस्य पश्चिमभागॆ अरॆबियन् नाम समुद्र: वर्ततॆ ।
त्रय: राष्ट्रीयमार्ग:[National Highway] अत्र सम्मिलन्ति । NH 66 [प्राक्तनसंख्या NH 17] दक्षिणस्त कॆरलराज्यस्य ऎडपल्लि (कॊचिन् समीपम्) त: उत्तरास्त: पण्वॆल् (महाराष्ट्रराज्यस्य मुम्बै समीपम्) मध्यॆ अस्ति। NH 75 [प्राक्तनसंख्या NH 48] मङलूरुत: पूर्वदिशि बॆङलूरु प्रति वर्ततॆ । NH 13 [प्राक्तनसंख्या ] मङलूरुत: ईशान्यदिशि महाराष्ट्रराज्यस्य सॊलापुर् प्रति वर्ततॆ ।
अत्र बहव: विद्यालया: सन्ति । वैद्यकीय विषयान् पाठयन्त: सन्ति ऎषु विद्यालयॆषु :- 1. KMC Medical College 2. KS Hegde Medical College 3. Fr Muller Medical College 4. A J Shetty Medical College. तान्त्रिक (Engineering) विषयान् पाठयन्त: सन्ति ऎषु विद्यालयॆषु :- 1. NITK Suratkal (Formerly KREC) 2. Canara College of Engineering 3. Srinivasa College of Engineering 4. Sahyadri College of Engineering 5. St. Joseph's College of Engineering, Vamanjoor 6. Vivekananda College of Engineering, Puttur.
"https://sa.wikipedia.org/wiki/मङ्गळूरु" इत्यस्माद् प्रतिप्राप्तम्