"राहुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
::'''[[गुरुः|गुरु]][[शुक्रः|शुक्र]][[शनिः|शनिभ्यश्च]] [[राहुः|राहवे]] [[केतुः|केतवे]] नमः॥'''
</poem>
हैन्दवानां विश्वासानुरोधेन राहुः,[[सूर्यः|सूर्यं]] उत [[चन्द्रः|चन्द्रं]] गिलित्वा ग्रहणानां उत्पादकः कश्चन सर्पः इति। अनन्तरं [[सूर्यः|सूर्यस्य]] उत [[चन्द्रः|चन्द्रस्य]] कण्ठभागतः बहिरागत्य ग्रहणं समापयति। कृष्णवर्णीय अष्टाश्वसहितः रथस्य चालकः तथा सम्पूर्णदेहः क्रूरजन्तु विशेष इव चित्रकलायां बिम्बितमस्ति। वेदाङ्गज्योतिष्यशास्त्रे राहुः [[नवग्रहम्|नवग्रहेषु]] अन्यतमः ग्रहः। पुराणस्यानुरोधेन, समुद्रमन्थनसमये असुरः राहुः स्वल्पम् अमृतं पीतवान्। किन्तु, अमृतरसः कण्ठमार्गेण गमनात् पूर्वमेव मोहिनी अस्य शिरच्छेदं कृतवति।तथाऽपि केवलं शिरोभागः एव सजीवरूपेण स्थितः इति। खगोलविज्ञानरीत्या राहुः तथा [[केतुः|केतुः]], [[सूर्यः|सूर्यः]] तथा [[चन्द्रः|चन्द्रः]] खगोलाय नीलाकाशपरिधौ परिक्रमण वेलायां मार्गेषु छेदकबिन्दू सूचितौ भवतः। अतः राहुः तथा [[केतुः|केतुः]] क्रमशः उत्तरदक्षिण चान्द्रसम्पातौ इति व्यवहारः। सूर्यचन्द्रयोर्मध्ये एकस्मिन बिन्दौ यदा भवति तदा ग्रहणं भवति, इति तु सत्यमेव। एतेन पुराणस्थ विषयोपि सत्यमित्याशय़ः। राहुं वञ्चनाप्रवृत्तियुक्तः एकः पौराणिकपुरुषः इति परिगणितमस्ति। अयं राहुः, वञ्चकानाम्, केवलं सन्तोषान्वेषकानाम्, अन्येषां भूमिं ये अतिक्रमणं कुर्वन्ति तेषाम्, मादकद्रव्याणां वणिग्जनानाम्, विषं ये विक्रयन्ति तेषाम्, अप्रामाणिकानाम्, अनैतिककार्यमग्नानाम्,अन्येषाञ्च प्रतिनिधिः भवति। अयम् अधर्मस्य, बहिष्कृतस्य,कठोरवचनस्य, असत्यस्य, अशुचित्वस्य, उदरव्रणस्य, अस्थेः, देहान्तर वेषधारकस्य सूचकः भवति इति। अन्येषां शक्तिं प्रबलीकरणे एवं मित्रं शत्रृत्वेन परिवर्तने च कारणीभूतः अयम्। विषसर्पेण दंशति चेत् राहुकृपया (रोग)पीडामुक्तः भवतीति। [[बौद्धधर्मःबौद्धदर्शनम्|बौद्धधर्मे]] राहुः क्रोधयुक्तदेवेषु एकः इति।
 
==बाह्यानुबन्धः==
"https://sa.wikipedia.org/wiki/राहुः" इत्यस्माद् प्रतिप्राप्तम्