"महिषः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
कश्चन प्राणिविशेषः यः कृष्यर्थं परिश्रमकार्यार्थं कृषकैः पाल्यते । "लुलायॊ महिषॊ वाहद्विषत्कासरसैरिभाः" इत्यमरः । कृषीवलानां महॊपकारी सस्याहारी चायं महाबलशाली च । अतः कार्षिकाः महिषं भारवहनार्थं शकटे, केदारेषु कृषिकार्यार्थं हलफलकादिषु च बध्नन्ति । महिषः रॊमालुः तीक्ष्णशृङ्गः महाभयङ्कर इव दृश्यते । किन्तु सः बृहच्छरीरोऽपि अतीव साधुस्वभावः, मुग्धः बह्वाशी च । महिषः शरीराकृत्या वनमहिषस्य गवयस्य खड्गमृगस्य वा आकारं, गजस्य बलं च विन्दते । अयं ग्रामीणः पशुः
* [[buffalo]] {{m}}
{{feminine}} [[महिषी]]
"https://sa.wikipedia.org/wiki/महिषः" इत्यस्माद् प्रतिप्राप्तम्