"नेप्चून्-ग्रहः" इत्यस्य संस्करणे भेदः

नेप्चून् इति निर्दिश्यमानः ग्रहः भारतीयचिन्... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[चित्रम्:Neptune.jpg|thumb|वॉएजरात् गृहित वरुणस्य चित्रमिदम्]]
नेप्चून् इति निर्दिश्यमानः ग्रहः भारतीयचिन्तनाक्रमे '''वरुणः''' इति कथ्यते । १८४६ तमे वर्षे अन्विष्टः अयं ग्रहः इन्द्रः (युरेनस्) इव हरिद्वर्णीयः । अस्य ग्रहस्य द्वौ उपग्रहौ - '''ट्रैटिन्, नेरैड्''' च । स्वस्य परिभ्रमणाय अयं ग्रहः २६ निमेषोत्तर १८ घण्टाः स्वीकरोति । सूर्यं परितः भ्रमणाय १६४.८ वर्षाणि स्वीकरोति । अयं सौरमण्डले अष्टमः । सूर्यात् दूरे विद्यमानः ग्रहः । व्यासानुगुणम् अयं चतुर्थः महान् ग्रहः । द्रव्यराश्यनुगुणं तृतीयः महान् ग्रहः । भूमेः द्रव्यराशेः अपेक्षया १७ गुणितम् अधिकमस्ति अस्य द्रव्यराशिः ।
"https://sa.wikipedia.org/wiki/नेप्चून्-ग्रहः" इत्यस्माद् प्रतिप्राप्तम्