"जटायुः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ml:ജടായു
No edit summary
पङ्क्तिः १:
'''जटायुः''' विनतापुत्रस्य सूर्यसारथेः [[अरुणः|अरुणस्य]] पुत्रः । गृध्र एषः पक्षिराजः । अस्य माता [[श्येनी]] | [[सम्पातिः]] अस्य सहोदरःज्यॆष्ठसहोदरः । [[रावणः]] यदा सीतापहरणं कृतवान् तदा जटायुः रावणेन सह युद्धं कृत्वा मृतवान् । जटायोः कर्णिकारः,शतगामी,सारसः,रज्जुबालः,भेरुण्डश्चेति पञ्च पुत्राः ।
 
 
"https://sa.wikipedia.org/wiki/जटायुः" इत्यस्माद् प्रतिप्राप्तम्