"अकशेरुकाः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
येषां प्राणिनां कशेरुकंकशेरुका न भवति ते अकशेरुकाः इति उच्यन्ते । कशॆरुका नाम पृष्ठास्थि । "पृष्टास्थ्नि तु कशॆरुका" इत्यमरः । वलयवत्सु कीटॆषु कॆचन अकशेरुका वर्तन्ते । यथा सहस्रपदी वलयवान् अपि च अकशेरुकः भवति । कम् नाम शिरः । कम्=शिरः शेते अस्मिन्निति कशेरुः । न विद्यते कशेरुःकशेरुका यस्य सः अकशेरुकः ।
 
[[वर्गः:प्राणिनः]]
"https://sa.wikipedia.org/wiki/अकशेरुकाः" इत्यस्माद् प्रतिप्राप्तम्