"महाराष्ट्रराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
 
== इतिहासः ==
असशॊकस्य कालॆ " राष्ट्रिक " अनन्तरं " महाराष्ट्र्" इति नामना प्रसिद्द: अभुत् -- ह्युएन-त्सांगादि पथिकादिनां मतं | राष्ट्रस्य ' महाराष्ट्र ' इति नाम प्राकृत भाषायाम् ' महाराष्ट्री ' शब्दात् भवॆत् इति मन्यॆ | भारतीयस्वतंत्र्यसंग्रामे महाराष्ट्रराज्यस्य मुम्बयीनगर्याः च योगदानं अपूर्वमासीत्। भारतीय-काँग्रेस- इत्यस्य सङ्घटनस्य प्रथमं सम्मेलनं अत्रैव अभवत्। तथा हि पूजनीयेन महात्मागान्धीमहोदयेन एकसहस्र-नवशतद्विचत्वारिंशत्तमे ख्रिस्तब्दे ऑगस्ट-मासस्य नवम्यां तिथौ अत्रत्यगोवालियाटॅंकतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत्। तदा समग्र:अपि देशः रोमाञ्चितः अभवत्। स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रेसरमासीत्। यतः महात्मा फुले, राजर्षिशाहूछत्रपतिः, भारतरत्नं डॉ. अम्बेडकरमहोदयसदृशा: अग्रगण्या: समाजोद्धारका: महाराष्ट्रराज्यमिदं अलंकृतवंतः। लोकमान्यतिलकसदृशा अभूतपूर्वा राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्त: सन्ति।
 
शून्यषण्णवैकमिते मे मासस्य प्रथमदिनाङ्के महाराष्ट्रराज्यं निर्मितम्। ततः प्रभृति:रज्येनानेन प्रगतिपथे एव पदं कृतम्.
"https://sa.wikipedia.org/wiki/महाराष्ट्रराज्यम्" इत्यस्माद् प्रतिप्राप्तम्