"महाराष्ट्रराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
<br>
[[चित्रं:Maharashtra Highlights.jpg|thumb|उपरि-वामप्रभृति: दक्षिणं प्रति - भारतस्य प्रवेशद्वारं, अजण्ठागुहान्तर्गता: देवालया:, गणेशोत्सव:, शिवछत्रपतिमहाराजः.]]
'''महाराष्ट्रं''' भारतस्‍य पश्‍चिमे कश्चन प्रान्‍त: अस्‍ति। [[मुम्बयी]] इति महाराष्ट्रराज्यस्य राजधानी। अन्यानि नगराणि [[नागपुरं]], [[पुणे]], [[सोलापुरम्]] इत्यादयः। भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति। महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति। महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति। अयं प्रान्तः भारतस्य सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति। क्षॆत्रफलस्य द्रुष्टयादृष्टया महाराष्ट्रं भारतस्य तृतीयतृतीयं तथा लॊकसंख्या विषयॆ च द्वितीयद्वितीयं राज्यं भवति | भारतस्य विकसित राज्यं अस्ति महाराष्ट्रं | राज्यस्य पश्चिमॆ अरबी समुद्रतट: वर्ततॆ | मुम्बयी महाराष्ट्रस्य राजधानी, नागपुरं तु महाराष्ट्रस्य उपराजधानी |
 
== नामस्य उगम: ==
"https://sa.wikipedia.org/wiki/महाराष्ट्रराज्यम्" इत्यस्माद् प्रतिप्राप्तम्