"छन्दश्शास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
छन्द: शास्त्रस्य इतिवृत्तम् मह्त्त्वपूर्णम् अस्ति | छन्द: शास्त्रस्य परम्परायां येषां महद्योगदानं तेषां सर्वेषाम् आचार्याणा विवरणं रामानुजाचार्यस्य गुरुणा श्रीमता यादव प्रकाशेन एकादश शताब्द्यां पिङ्गलसूत्र इति ग्रन्थस्य समाप्तौ एक:महत्त्वपूर्ण: श्लोक: लिखित:| अस्य श्लोकस्य गङ्गादास प्रणीतायां छन्दोमञ्जर्या: भूमिकायां डॉ० ब्रह्मानन्दत्रिपाठिना प्रयोगो विहित:| यथा-
<poem>
छन्दो ज्ञानमिदं भवाद्भगवतो लेभे गुरूणां गुरुस्,
तस्माद् दुश्च्यवनस्ततो सुरगुरुर्माण्डव्यनामा तत:l
माण्डव्यादपि सैतवस्तत ऋषिर्यास्कस्तत:पिङ्गलस्,
तस्येदं यशसा गुरोर्यदि धृतं प्राप्यास्मदद्यै: क्रमात् l l
</poem>
छन्द शास्त्रस्य आचार्याणां क्रम: एवमस्ति-
छन्द शास्त्रस्य आचार्याणां क्रम: एवमस्ति- क्रमाङ्कितसूच्यंशाः
दुश्च्यवन:(इन्द्र:)
शुक्राचार्यदुश्च्यवन:(इन्द्र:)
माण्डव्यशुक्राचार्य:
सैतवमाण्डव्य:
सैतव
यास्क:
पिङ्गल:
अथ च युधिष्ठर मीमांसकेन वैदिक छन्दोमीमांसायाम् आचार्याणां क्रम: एवं वर्णित:|
<poem>
छन्दशास्त्रमिदं पुरा त्रिनयनाल्लेभेगुहोनादित:|
तस्मात् प्राप्य सनत्कुमारकमुनिस्तस्मात् सुराणां गुरु:|
तस्माद्देवपतिस्तत:फणिपतिस् तस्माच्च सत्पिङ्गल:|
तच्छिष्यैर्बहुभिर्महात्मभिरथो मह्यां प्रतिष्ठापितम् |
</poem>
छन्द शास्त्रस्य आचार्याणां क्रम: एवमस्ति-
छन्द शास्त्रस्य आचार्याणां क्रम: एवमस्ति-
शिव:
गुह:
सनत्कुमार:
"https://sa.wikipedia.org/wiki/छन्दश्शास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्