२,३९८
सम्पादन
(लघु) (added Category:वर्णमाला using HotCat) |
|||
{{संस्कृतवर्णमाला}}[[File:Sa kh.jpg|left|thumb|160px|'''ख् कारः''']]
अस्य [[उच्चारणस्थानं]][[ कण्ठः]]अस्ति । व्यञ्जनवर्णेषु कवर्गस्य द्वितीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।
|