"ई" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
[[File:Devanagari new ii.jpg|left|thumb|'''ई कारः''']]
वर्णमालायां चतुर्थः वर्णः । एषः ह्रस्वः स्वरः(अच्) अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।[[उच्चारणस्थानं]] [[तालु]] अस्ति ।
 
 
 
 
 
 
==नानार्थाः==
#[[मन्मथः]] <br>
#[[कामदेवः]]<br>
'''“ई” विषादेऽनुकम्पायां लक्ष्म्यां पुनरनव्ययम् – मेदिनीकोशः'''<br>
#[[विषादः]] <br>
#[[अनुकम्पा]]<br>
#[[लक्ष्मी]]<br>
'''“ईकारोऽब्जदले लक्ष्म्यां वाण्यां कमलकेसरे। रसनायां शक्रचापे बाणे फणिनि कन्दरे – रत्नकोशः”''' <br>
#[[पद्मदलम्]]<br>
#[[सरस्वती]]<br>
#[[कमलकेसरः]]<br>
#[[रसना]]<br>
#[[कन्दरः]]<br>
#[[सर्पः]] <br>
#[[शरः]]<br>
#[[शक्रचापः]], [[इन्द्रधनुः]]<br>
 
[[वर्गः:संस्कृतवर्णमाला]]
"https://sa.wikipedia.org/wiki/ई" इत्यस्माद् प्रतिप्राप्तम्