"काशी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५:
इदानीं काशी [[उत्तरप्रदेशः|उत्तरप्रदेशराज्यस्य]] प्रमुखं यात्रास्थलम् अस्ति । भारतस्य सर्वेभ्यः भागेभ्यः रैलयानस्य वायुमार्गस्य च सम्पर्कः अस्ति ।
[[File:BHU Entrance.JPG|150px|left|thumb|'''बनरसी हिन्दुविश्वविद्यालयस्य प्रवेशः''']] [[File:22Jul09 eclipse Varanasi.jpg|thumb|'''गङ्गापुण्यस्नाने निरताः भक्ताः''']]
==प्रस्तावना==
 
==प्रस्तावना==
अस्माकम् भारते देशे अनेकानि तीर्थानि सन्ति । तेषु कानिचित् नगरतीर्थानि सन्ति । एषु एकम् सुप्रसिद्धम् तीर्थम् अस्ति काशी । इयम् काशीनगरी उत्तरप्रदेशे गङ्गातटे (अनुनदि) स्थिता वर्तते । ( इयम् काशी नगरी अनुगङ्गम् स्थिता अस्ति । )इह भारते वर्षे सन्त्यनेकानि नगरतीर्थानि । इमानि प्रायेणानुनदि स्थितानि सन्ति । अत एव ऋषिजुष्टाम्बु तीर्थमित्याभिधानिकाः ( तीर्थज्ञाः ) आमनन्ति ( कथयन्ति, स्मरन्ति )। अपहतपाप्मभिः महात्मभिः चिरम् अध्युषिताः प्रदेशाः प्रयताः भवन्ति पूज्याश्च । अत एव “ यद् अध्यासितम् अर्हद्भिः तद्धि तीर्थम् प्रचक्षत ” इति कविकुलपतिः कालिदासः । काशी (वाराणसी) खल्वपि एतादृशमे एकम् सुप्रसिद्धम् तीर्थम् । अनुगङ्गम् चेयं स्थिता इति उत्कर्षप्रकर्षो∫स्याः। इयं ह्यधिवासो भगवतो विश्वनाथस्य ( शिवस्य, पशुपतिनाथस्य, पार्वतीपतेः शंकरस्य वा) मर्त्यलोकस्थितस्य । यथा जरूसलम् ख्रिस्तीयानां यथा वा मक्केति मौहम्मदानां तथा वाराणसी भक्तिभाजनं श्रद्धास्पदं चार्य्याणाम् । प्राचीनकालादेव इयम् नगरी तीर्थरूपेण प्रसिद्धा वर्तते । हिमालयपुत्र्याः गङ्गायाः पावने तटे सा स्थिता अस्ति । इयम् भगवतः शिवस्य पार्वतीसहितस्य नित्यम् निवासस्थानम् इति पौराणिकाः वदन्ति ।
 
== काश्याः वैशिष्ट्यम्==
काश्यां मरणे मरणात् वा मुक्तिरिति पुराणप्रवादः । अस्मिन् प्रवादे श्रद्दधानाः पौराणिकाः भक्ताः पश्चिमे वयसि वर्तमानाः विपश्चितो∫विपश्चितो वा धनिकः अधनिकः वा सन् अपि नानादिग्भ्यो विदिग्भ्यश्च परापत्येह निवसन्ति स्वकीयम् मृत्युं च प्रतिपालयन्ति ।= एवम् हि कथ्यते काश्यां मरणात् मुक्तिः भवति । न केवलम् मरणात् एव अपितु मरणम् अन्यत्र भवेत् तथापि यदि अत्र मृतकस्य अन्तिमसंस्कारः अत्र क्रियते , तदा तस्य मृतकजनस्य आत्मनः मुक्तिः भवति । अत एव ये∫पि नाम वाराणसीमभितो ग्रामास्तत्र एषः समाचारो यदि ग्रामे ग्रामान्तरे वा कश्चिदुपरमति तर्हि प्रेतमिहैव हारयन्ति यथाशास्त्रं च संस्कुर्वन्ति ।
"https://sa.wikipedia.org/wiki/काशी" इत्यस्माद् प्रतिप्राप्तम्