"औ" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:Devanagari old au.jpeg|left|thumb|'''औ कारः''']][[File:Sa-औ‌.ogg|thumb|उच्चारणम्]]
एषः दीर्घः स्वरः। स्वरवर्णेषु त्रयोदशः वर्णः अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य [[उच्चारणस्थानं]] [[कण्ठोष्ठम्]] अस्ति ।
 
 
 
 
==नानार्थाः==
'''“ओऔशब्दौ तु होहौवसम्बुद्ध्याह्वानयोर्मती। विधातरि क्रमाद्विष्णावोऔशब्दावनव्ययौ॥“- हेमकोशः'''
#[[विष्णुः]]
#[[अनन्तः]]
#[[शब्दः]]
#[[भूमिः]]
'''“औशब्दः कथितो हूतौ तथा सम्बोधनेऽपि च। स्त्री तु विश्वम्भरायां स्यात्पुमांस्तु निस्वने स्मृतः”- मेदिनीकोशः'''
#[[आह्वानम्]]
#[[सम्बोधनम्]]
 
[[वर्गः:वर्णमाला]]
"https://sa.wikipedia.org/wiki/औ" इत्यस्माद् प्रतिप्राप्तम्