"ङ्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:Sa a1123ङ्.jpg|left|thumb|160px100px|'''ङ् कारः''' ]][[File:Sa-ङ‌.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]][[ कण्ठनासिकम्]]अस्ति । व्यञ्जनवर्णेषु कवर्गस्य पञ्चमः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।” ञमङणनानां नासिका च” सि० कौ०
 
"https://sa.wikipedia.org/wiki/ङ्" इत्यस्माद् प्रतिप्राप्तम्