"ख्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:123kh.jpg|left|thumb|100px|'''ख् कारः''']][[File:Sa-ख.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]][[ कण्ठः]]अस्ति । व्यञ्जनवर्णेषु कवर्गस्य द्वितीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।
“खं स्वसंविदि व्योमनीन्द्रिये। शून्ये बिन्दौ सुखे खस्तु सूर्ये॥” – हेमकोशः
आकाशः
शून्यम्
बिन्दुः
सुखम्
सूर्यः
 
 
“खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहायसि। संवेदने देवलोके शर्मण्यपि नपुंसकम्”- मेदिनीकोशः
 
इन्द्रियम्
 
पुरम्
 
क्षेत्रम्
 
स्वर्गः
==नानार्थाः==
संवेदना
'''“खं स्वसंविदि व्योमनीन्द्रिये। शून्ये बिन्दौ सुखे खस्तु सूर्ये॥” – हेमकोशः'''
अनुभवः
#[[आकाशः]]
अभ्रकः
#[[शून्यम्]]
कर्म (कार्यम्)
#[[बिन्दुः]]
लग्नात् दशमराशिः
#[[सुखम्]]
ब्रह्मा
#[[सूर्यः]]
'''“खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहायसि। संवेदने देवलोके शर्मण्यपि नपुंसकम्”- मेदिनीकोशः'''
#[[इन्द्रियम्]]
#[[पुरम्]]
#[[क्षेत्रम्]]
#[[स्वर्गः]]
#[[संवेदना]]
#[[अनुभवः]]
#[[अभ्रकः]]
#[[कर्म]] (कार्यम्)
#लग्नात् दशमराशिः<br>
#[[ब्रह्मा]]
 
[[वर्गः:वर्णमाला]]
"https://sa.wikipedia.org/wiki/ख्" इत्यस्माद् प्रतिप्राप्तम्