"ग्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:123g.jpg|left|thumb|100px|'''ग् कारः''']][[File:Sa-ग.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]][[ कण्ठः]]अस्ति । व्यञ्जनवर्णेषु कवर्गस्य तृतीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः अल्पप्राणवर्णः अस्ति ।
 
 
 
 
 
 
 
 
==नानार्थाः==
'''“गो गणेशः समुद्दिष्टः गन्धर्वो गः प्रकीर्तितः। गं गीतं गा च गाथा” – एकाक्षरकोशः'''
#[[गणपतिः]]
#[[गन्दर्वः]]
#[[सन्गीतम्]]
#[[गाथा]]
 
[[वर्गः:वर्णमाला]]
"https://sa.wikipedia.org/wiki/ग्" इत्यस्माद् प्रतिप्राप्तम्