"ट्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:Sa t 1234.jpg|left|thumb|100px|'''ट् कारः''']][[File:Sa-ट.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]][[ मूर्धा]] अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य प्रथमः वर्णः | अल्पप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । ऋटुरषाणां मूर्धा -सि० कौ०
 
 
 
 
 
 
==नानार्थाः==
'''“टः पुमान् वामने पादे निःस्वनेऽपि क्वचिन्मतः” – मेदिनीकोशः'''
#[[वामनः]]
#[[पादः]]
#निस्वनति(शब्दः)<br>
'''“पुमान् करटे धूमे चापेऽर्ककिरणे ध्वनौ। कवाटावर्तयोस्सूनौ भूम्यावृत्योस्तु टा स्त्रियाम्”'''
#[[करटः]] (वायसः)
#[[धूमः]]
#[[सूर्यः|सूर्यकिरणाः]]
#[[चापः]]
#[[शब्दः]]
#[[कवाटम्]]
#[[आवृत्तिः]]
#[[पुत्रः]]
#[[भूमिः]]
#[[प्रतिज्ञा]]
 
[[वर्गः:वर्णमाला]]
"https://sa.wikipedia.org/wiki/ट्" इत्यस्माद् प्रतिप्राप्तम्