"ठ्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:Sa th 123.jpg|left|thumb|100px|'''ठ् कारः''']][[File:Sa-ठ.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]][[ मूर्धा]] अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य द्वितीयः वर्णः । महाप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । ऋटुरषाणां मूर्धा -सि० कौ०
 
 
 
 
 
 
 
==नानार्थाः==
'''“ठः शङ्करे बृहद्भानौ ठं क्लीबे चन्द्रमण्डले। स्तम्भने साहसे चापि त्रिषु शून्ये शठे दृढे” – नानार्थरत्नावलिः'''
#[[शिवः]]
#[[अग्निः]]
#[[चन्द्रः|चन्द्रमण्डलम्]]
#[[ध्वनिः]]
#[[बिम्बः]]
#[[स्तम्बनम्]]
#[[साहसम्]]
#[[शून्यम्]]
#[[मूर्खः]]
#[[दृढम्]]
 
 
 
[[वर्गः:वर्णमाला]]
"https://sa.wikipedia.org/wiki/ठ्" इत्यस्माद् प्रतिप्राप्तम्