"पञ्जाबराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Modifying pa:ਪੰਜਾਬ, ਭਾਰਤ
No edit summary
पङ्क्तिः १:
'''पंजाब''' ('''ਪੰਜਾਬ''') भारतस्‍य प्रान्‍त: अस्‍ति । सिख्-मतस्य दशभिः गुरुभिः संस्थापितं राज्यम् एतत् पञ्जाब्-राज्यम् । एतत् राज्यम् इदानीन्तने पञ्जाब्-राज्ये एव आसीत् । महाराजस्य रणजित्-सिङ्गस्य शासनकाले [[कश्मीरम्|काश्मीरं]], पेशावरं, [[हरियाणा]], [[हिमाचलप्रदेशः]] च अस्य राज्यस्य भागाः आसन् । ब्रिटिशैः सह निरन्तरं युद्धम् अस्य राज्यस्य अवनतेः मूलं कारणम् । ब्रिटिश्-शासनान्तर्गतेषु राज्येषु अन्तिमं राज्यम् एतत् ।
पञ्चानां नदीनां भूमिः इत्यतः पञ्जाब् इति कथ्यते ।
 
 
[[चंडीगढ़]] (ਚੰਡੀਗੜ੍ਹ)
"https://sa.wikipedia.org/wiki/पञ्जाबराज्यम्" इत्यस्माद् प्रतिप्राप्तम्