"पलाण्डुः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८:
इदं पलाण्डुसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं प्रायः जगति सर्वत्र वर्धते एव । अस्य कन्दाः, पर्णानि (सस्यम्) चापि औषधत्वेन यथा उपयुज्यन्ते तथैव आहारत्वेन अपि उपयुज्यन्ते । अस्मिन् कश्चन तैलांशः भवति । अस्य कन्देषु “गन्धकः” अपि भवति । अस्य कन्दस्य त्वचि पीतवर्णीयः कश्चन वर्णपदार्थः भवति ।
== इतरभाषाभिः अस्य पलाण्डुसस्यस्य नामानि ==
इदं पलाण्डुसस्यम् आङ्ग्लभाषयाOnion Plant इति उच्यते । अस्य सस्यशास्त्रीयं नाम Allium Cepa अथवा A. Porrum अथवा A. Ascalonicum इति अस्ति । हिन्दीभाषया "प्याज्” इति, तेलुगुभाषया“नीरुळ्ळि” इति, तमिळ्भाषया “वेङ्गायि” इति, मलयाळभाषया “ईरुळ्ळि” इति, बङ्गभाषया "प्याज्" इति "पिँय़ाज्" इति च, गुजरातीभाषया“दुङ्गारि” इति, मराठीभाषायां “काण्ड” इति, कन्नडभाषया “ईरुळ्ळि” अथवा “उळ्ळागड्डे” इति उच्यते ।
 
== आयुर्वेदस्य अनुसारम् अस्य पलाण्डुसस्यस्य प्रयोजनानि ==
"https://sa.wikipedia.org/wiki/पलाण्डुः" इत्यस्माद् प्रतिप्राप्तम्