"प्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:कारः.jpg|left|thumb|100px|'''प् कारः''']][[File:Sa-प.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]] [[ओष्ठौ ]]स्तः। एषः व्यञ्जनवर्णः। एषः अल्पप्राणवर्णः । पवर्गस्य प्रथमः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । उपूपध्मानीयानां औष्ठो -”सि० कौ०
 
 
 
 
 
 
 
 
==नानार्थाः==
#[[वस्त्रम्]]
#[[रक्षकः]]
#[[पवित्रम्]]
'''“पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्तितः। पवने पः समाख्यातः पः स्यात् पाने च पातरि” – एकाक्षरकोशः'''
#[[कुबेरः]]
#[[पश्चिम]] (वि) (दिशा)
#[[पवनः]]
#[[पानम्]]
'''“ पो ना वाताण्डपूतेषु पाने पातरि कीर्तितः”- मेदिनीकोशः'''
#[[वाताण्डः]]
#[[पर्णम्]]
'''“पः पुमान् पवने शैले प्राकारे कौस्तुभे रणे। शुभलग्नेऽथ पं क्लीबे हेम्नि” - नानार्थरत्नावलिः'''
#[[शैलः]]
#[[प्राकारः]]
#[[मणिः]]
#[[रणम्]]
#[[शुभलग्नः]]
#[[सुवर्णम्]]
'''“स्त्रीलिङ्गे त्वम्बुधारायां सुधायां संमतौ च पा” – नानार्थरत्नावलिः'''
#[[अम्बुधारा]]
#[[सुधा]]
#[[सम्मतिः]]
 
 
[[वर्गः:वर्णमाला]]
"https://sa.wikipedia.org/wiki/प्" इत्यस्माद् प्रतिप्राप्तम्