"फ्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:फ् कारः.jpg|left|thumb|100px|'''फ् कारः''']][[File:Sa-फ.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]] [[ओष्ठौ ]]स्तः। एषः व्यञ्जनवर्णः। एषः महाप्राणवर्णः । पवर्गस्य द्वितीयः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । उपूपध्मानीयानां औष्ठो -”सि० कौ०
 
 
 
 
 
 
 
==नानार्थाः==
#[[फलभागः]]
#[[झञ्झावातः]]
#[[उज्जृम्भनम्]]
#[[वृद्धिः]]
#[[दुष्टवाक्]]
'''“कफे वारे फकारः स्यात् तथाह्वाने प्रकीर्तितः। फूत्कारेऽपि च फः प्रोक्तः तथा निष्फलभाषणे”- एकाक्षरकोशः'''
#[[कफः]]
#[[वासरः]]
#[[आह्वानम्]]
#[[फूत्कारः]]
#[[जल्पनम्]]
 
[[वर्गः:वर्णमाला]]
"https://sa.wikipedia.org/wiki/फ्" इत्यस्माद् प्रतिप्राप्तम्