"तञ्जावूरुमण्डलम्" इत्यस्य संस्करणे भेदः

तञ्जावूरुमण्डलम् (तमिऴ्:தஞ்சாவூர்மாவட்டம் आ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
तञ्जावूरुमण्डलम् (तमिऴ्:தஞ்சாவூர்மாவட்டம் आङ्ग्लम्: Thanjavur District)
तञ्जावूरुमण्डलं दक्षिणभारतस्य [[तमिऴ्नाडुराज्यम्| तमिऴ्नाडुराज्यस्य]] ३२ मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तञ्जावूरुपत्तनम् ।
 
==भौगोलिकम्==
तञ्जावूरुमण्डलं [[तमिऴ्नाडुराज्यम्|तमिऴ्नाडुराज्यस्य]] मध्यभागे वर्तते । अस्य विस्तारः ३४७७ चतुरश्रकिलोमीटर् । अस्य ईशान्यदिशि [[नागपट्टिनमण्डलम्]], पूर्वस्यां दिशि [[तिरुवारूरुमण्डलम्]], दक्षिणे बङ्गालसमुद्रस्य पाक् जलसङ्क्रमः, पश्चिमे पुदुक्कोट्टै मण्डलम्[[पुदुक्कोट्टैमण्डलम्]], उत्तरे कोल्लिडं नदी च अस्ति । नद्याः अपरस्मिन् पार्श्वे [[तिरुच्चिराप्पळ्ळि|तिरुच्चिराप्पळ्ळिमण्डलम्]]-[[पेरम्बलूरुमण्डम्|पेरम्बलूरुमण्डले]] स्तः ।
 
==जनसंख्या==
२०११तमस्य वर्षस्य जनगणनानुगुणं तञ्जावूरुमण्डलस्य जनसंख्या २,४०२,७८१ । जनसंख्यादृष्ट्या [[भारतम्|भारतस्य]] ६४० मण्डलेषु अस्य मण्डलस्य १८५तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ६९१ (१,७९० प्रतिचतुरस्शमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं ८.४२% आसीत् । तञ्जावूरुमण्डाले पुं-स्त्री अनुपातः १०००:१०३१ अस्ति, साक्षरताप्रमाणं च ८२.७२% ।
 
==उपमण्डलानि==
तञ्जावूरुमण्डले अष्ट उपमण्डलानि सन्ति ।
:१. कुम्भकोणम्
:२. ओरतनाडुः
:३. पापनाशम्
:४. पट्टुकोट्टै
:५. पेरवुरनिः
:६. तञ्जावूरुः
:७. तिरुवैयारुः
:८. तिरुविडैमरुदूरुः
 
==कृषिः वाणिज्यं च==
"https://sa.wikipedia.org/wiki/तञ्जावूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्